SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ACT V 16-18 125 5 दूरं हृतश्चित्रमृगेण रामस __तया दिशा गच्छति लक्ष्मणोऽपि । ततः परिव्राडुटजं प्रविष्टो ___ "विविक्तरूपो दशकन्धरोऽयम् ॥१६॥ प्रमादः' प्रमादः। परःसहनैरायुक्तं पिशाचवदनैः खरैः । रथं वधूटीमारोय पापः क्वाप्येष गच्छति ॥१७॥ 'पौलस्त्य'। धीरः प्रलयेषु ये भगवतो वेदस्य विद्येश्वरा स्तेषामन्वयसम्मवस्य भवतः स्नातस्य वेदैवतैः । जे तलसद्मनोऽपि तपसा "दृप्तस्य राज्ञः "सतो निन्द्या दुश्चरिता" च नाभिजननी जाता कथं दुर्मतिः ॥१॥ 10 1 °टज प्र° for °टजं प्र° E only 10 केतनस्य for °सम्भवस्य Mt only १ विविक्त Cu, K धिग्व्यक्त cett __ 11 देव fon वेद° E only अहो add. Mt, Mg only 12 Repeats रथं वधूटी . . . गच्छति, * प्रमादः प्रमादः I, E प्रमादः corr | but efraces it with paint, Ou to प्रमादः२ by rev, Cu प्रमादः only | 13 जेतुर्नेतल• I, Cu, Md, I, जेतुनंवल cett Bo जेतुर्वेजल W, Sc जेतुर्वैतल° Mt, Mg कोऽप्येष E only जेतुस्त्रैतल° E जेतुतल° K अररे dd E only 14 दीप्तस्य Mt only पौलस्त्य E, K पौलस्त्य changed to _1 ततो fol सतो Mt only पौलस्त्य२ u पौलस्त्य२ cett 1 दुखरि• con to दुःखरि• Cu only भगवदेतो वैस्य , भगवतो देवस्य 17 तावतारजननो Mt °ता नामिजCu, E, K भगवतो वेदस्य cett ननी Bo °ता नाभिजननी corr to °ता _ विश्वे w, Se वेदे Mt, Mg विद्येच नाभिजननी by rev, w °ता च नाभि जननी cett cett.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy