SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ 124 जटायो नास्मिन्नवसरे सीतारामलक्ष्मणास्त्वया क्षणमपि मोक्त व्याः । 5 10 ACTV 14-15 सपत्नः कष्टं भो निपुणमनुपाल्या हि शिशवः ॥१४॥ अहमपि समुद्रे कृताह्निकः शिवतातिपरिणतिमनुध्यास्यामि ॥ इति निष्क्रान्तः ॥ 3 4 aro | उत्पत्य गगर्नगमनमभिनीय | स्वसुः सोदर्यायाः कथमिव निकारं दशमुखस्तथा भूयोभूयः स्वजनविनिपातं च सहते । मदान्धो मायावी प्रभुरमितवीर्यो ऽन्तिकचरः 2 अयमविरलानो कहनिवहनिरन्तरनिग्धर्निर्मलपरिसरारण्य - 15 परिण्डगोदावरीमुखरकन्दरः सततमभिष्यन्दमानमेघमेदुरितनीलिमा जनस्थानमध्यदेशगो गिरिः प्रस्रवणो नाम । इयं च पञ्चवटी | विभाव्य" । अये 4 1 भो K, E नो cett शिवतातिपरिणति Bo, W, Sc, I2, Mg वसेजातिपरिणति 11 शिवतातिपरिग्रसीतानुपरिणति रबजाति• Ma सीतानुपरिणति K. 3 उपसृत्य add. K only उत्पोत्पत्य E उत्प्लुत्यं Mg उत्पत्य cett. एषोऽहं प्रलयमरुत्प्रचण्डरंहःसतिप्रथम पिबन्निवान्तरिक्षम् । क्षेपीयो मलयगिरेर्निवासभूभृत्संसक्तक्षितिरुहजालमभ्युपेतः ॥ १५ ॥ 5 गगन om. E, K only 6 ● नेवा° for •निवा° Bo only 7 क्षेमीयो W, Sc द्वैतीयो Mt क्षेपीयो cett * •भ्युपैमि for oभ्युपेत: Mt only. 9 •निरक्षर° É only. 10 नील° for • निर्मल• Mt, Mg only 11 Begins with रण्यपरिण• Cu. •मभिनिष्यन्द Ww • मभिस्यन्द K Md "मभिष्यन्द cett. ( + Mt, Mg) 13 प्रश्रवणो Cu, Ma प्रस्रवणो Sc, I प्रखवणो cett ( + Mt, Mg) 14 विभाव्य om Cu, Mg only. 12
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy