SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ 5 ACT V 19-20 कथमवज्ञया न शृणोतीव' । आः दुरात्मन् 'नैर्ऋतापसद । तिष्ठ तिष्ठ । 126 ॥ विष्कम्भकः ॥ 12 14 प्रविश्य” लक्ष्मणः। हा” आर्ये । " क्कासि । " कष्टं दशाविपकमनु 10 भवत्यार्यो " मारीचात् । तुण्डप्रोतशिरः करोटिशिखैरा कृष्टि स्फुरत्मस्फुटत्क्लोमप्लीहयकृद्धृतोष्णरुधिरनांय्वन्त्रजालस्य ते । अत्युग्रक्रकचप्रचण्डनखरोत्कृत्तक्वणत्कीकसै रङ्गैः खण्डितकन्धराधमनिभिः श्येनीसुतस्तृप्यतु ॥ १९ ॥ 9 ' इति निष्क्रान्तः । 1 शृणोति for शृणोतीव Mt only 2 नैर्ऋता Cu, K, W ऋता Bo नैऋता° cett. • विवरा° for ofशिखरा° Mt only 4 ay for afg Mt only 5 एष " मूर्त इव क्रोधः शोकाग्निरिव जङ्गमः । कृच्छ्राविभर्ति हृल्लेखलज्जासंवेगिनीं तनुम् ॥ २० ॥ •प्रस्फुट° Ou, W, Sc, I, ० त्वक्स्पृ शत् Mt •त्प्रस्फुटत् cett 6 'तो' I1, K, Ma •द्धतो° Ou, Ig °द्धृतोष्ठ° Mt Reads ॰यक्रतद्वतोच° for •यकृद्धृतोष्ण• E तो W, Sc °हुतो° Bo 7 वान्त्र Ma, Mt, Mg only. 8 •मालस्य Mt only. om all but K, Md, Mt, Mg ● इति 10 विष्कम्भः E विस्कम्भ: Cu शुद्धविष्कम्भ: Mt, Mg विष्कम्भक: cett 11 ततः प्रविशति for प्रविश्य Mg only हा आर्ये om Bo only 12 13 क्वापि Eonly 14 कष्ट for कष्टं E only 15 परिपाक K विपाक cett ofविपाकाचार्यौ for • विपाकमनुभवत्यार्थी Bo 16 भगवान् add W, Se only अयं add Md, Mt, Mg only. 17 मारीचात् 19 om w, Sc मारीचशत्रुः Mt, Mg मारीचात् cett 18 मूर्ति W only • ज्वलत्° W, So •लज्जा° om E T cett. 20 संवेगिनी E, K संवेगिनां Sc सन्देशिनीं Mt संवेगिनी cett
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy