SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ 128 जटा. ACT V 10-13 पर्यन्तेष्वयवधिवलयस्लेजसां यावदद्रि लोकालोकः परिकलयिता सप्तमस्याबुराशेः ॥१०॥ जटा । तचैकदा रघुवृषं वृषस्यन्ती शूर्पणखा प्राप्ता ॥ सम्पा। अहो निर्मादता। अनेकयुगजीविन्यास्त्रेता यस्यास्त्रयोदशी । सा क्षीरकण्ठं तं वसं लज्जयन्ती न लज्जिता ॥११॥ तस्याश्च कर्णनासोष्ठकर्तनेन' न्यवीविशन् । दशाननतिरस्कारप्रशस्तिमिव लक्ष्मणः ॥१२॥ 10 " सम्पा। तन्निमितकस्तहि कश्चिदनुबंद्धः परैरभियोगः ॥ जटा । वाढम् । एकेनैव च रामभद्रेण चतुर्दश सहस्राणि चतुर्दश च राक्षसाः । जयश्च दूषणखरबिधीनो "मृधे हताः ॥१३॥ सम्पा। आश्चर्यम् । अथवा नाश्चर्यमेतद्दाशरथौ महत् पुनर15 पावृतं वैरद्वारमिति मन्यमानः सम्प्रमुग्धोऽस्मि । तद् वत्स 1 पांजलरित E, W, Sc परिकलयतः। ३न्यतीविशत् : न्यवीशसन् Md न्य11, Bo, K, Md परिकलयिताः I, परि- वीविशत् cett (+ Mt, Mg). सरगत: Mt | "स्तिमपि for "स्तिमिव Mg only __ रघुनन्दनं w, Se रघुवृष I, K| 10 सम्पा ... राक्षसाः (below, 1 ra) om. रघु Bo रघुE, I, रघुवृषभं Md. I, only ३ शूर्पनखा E सूर्पनखा Md शूर्पणखा 11 °दनुबन्धः w °दवरुद्धः Md °दनुcett ( + Mt, Mg) बद्ध: cett (+ Mt, Mg) + यस्य त्रयो E only 12 च om K only वृषस्यन्ती for लज्जयन्ती Mt, Mg only | 13 रणे E मृधे om. K 13 मृधे cett 5* Omits this line and the next, K | 14 Add one more आश्चर्यम् Mt, Mg only. only. नासौष्ठ० for °नासोष्ठ E only | 15 वैरेमिति for वैरद्वारमिति E only. 7 कृन्तनेन for °कर्तनेन Mt only. 16 तद् वत्स जटायो om Mt only
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy