SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ 117 ACT IV 57 सोमादमिव 'निर्भरम। भोः क्व प्रविशामीदानी मन्दभाग्यः ॥ इति 'विक्लवो भरतजनकाभ्यां नीयमानो निष्क्रातः ॥ युधा । वास रामभद्र। एकीभूय शनैरनेकसमयव्युत्पन्नमेकक्रियं मुक्ताक्रन्दमितस्ततः किमिदमित्युगान्तनारीनरम् । एतत् ' त्वत्पुरमन्यथैव सहसा सञ्जातमावेद्यते यस्मिन् कर्दमितेषु" वर्मसु घोप्याम्बुभिर्दुर्दिनम् ॥५७॥ रामः। मातुल प्रतिनिवर्तस्व । अयं च" वो हस्ते भरतः ॥ युधा । " अनुरुध्यस्व मामनुगच्छन्तम् ॥ 10 रामः । शान्तम् । गुरवो यूयं नानुगन्तारः। आत्मना तृतीयेन गन्तव्यमित्यवाया आदेशः ॥ युधा । किमहमेकोऽनुगच्छामि।अपि तु सबालवृद्धाः प्रकृतयः। किं न पश्यसि। 1 निर्भरम om Mt only __11 °मावेधते Ma °मापद्यते Mt °मा? prato corr to ottáto Cu वेद्यते cett (+ Mg) 3 °भागधेयः for °भाग्य Mt only ___12 तेऽश्रु for "तेषु Se only 13 बीष्याम्बुभि . . . अनुरुध्यस्ख (une ) * विल्लवो om. I only om K वत्स रामभद्र Ou, E, Bo वत्स रा-| ___* मातुल E मातुल corr. to मातुलर मभद्र२ I, W, Sc, L, Md वत्स रामभद्र | u मातुल२ cetta पश्च२ Mt, Mg वत्स रामचन्द्र र ___15 च om Bo only ___ शनैo changed to शतै Cu श° 16 भरतो हस्ते for हस्ते भरतः Md, Mt, Mg only _ रनेकरसमप्युत्पन्न• Mt रनेकरस- 17 वत्स add Mt, Mg only [Ou. मप्युत्सन्न Mg रनेकसमयव्युत्पन्न cett... " रामः । शान्तम् by rev. along margin, 8 ogni for OTTA Mg only. पापं शान्तं पापम् add Mt, Mg only. हन्तैतत् fon एतत्त्वत् Mt only 20 अनुगन्तव्याः add Mg only. 10 नाव for oमन्यथैव Me only | 21 पश्यन्ति for पश्यसि E onlr. cett
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy