SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ 118 ACT IV 58-60 स्कन्धारोपितयज्ञपात्रनिचयाः स्वैर्वाजपेयार्जितै छारयितुं तवार्ककिरणानेते महाब्राह्मणाः। साकेताः सह सैनिकैरनुपतत्पत्नीगृहीताग्नयः प्राक्प्रस्थापितहोमधेनव इमे धावन्ति वृद्धा अपि ॥५॥ 5 रामः। मातुल मातुल गुरुभिरेव शिशवो धर्मलोपात् पालयितव्याः। तत् 'प्रसीद नः। प्रतिनिवृत्य निवयंतामयं महाजनः॥ इति प्रणमति। युधा । वत्सोतिष्ठोतिष्ठ। एष' बोधयित्वा प्रजाः क्वापि मन्दभाग्यो गच्छामि। 10 त्वां लक्ष्मण महाबाहो त्वां च वैदेहनन्दिनि । आमन्त्रये निवृत्तोऽस्मि पापः कल्याणमस्तु वाम ॥१९॥ 'रुदन प्रतिनिवृत्य । अहो नु खलु भोः प्रतिमन्वन्तरं भूतैगीयमाना चरिथति । प्रातःपवित्र लोकानामियं चारित्रपमिका ॥६॥ इति निष्क्रान्तः॥ 15 cett 1 तवा' changed to नका. Cu तवा | Mt बोधयित्वा only Mg एष बोधयि खा corr to एष वो वञ्चयित्वा u एष मैथिलै• for सैनिकै Mt, Mg only बोधयित्वा निवर्तयित्वा K एष वो वच्च३ मातुल K मातुल changed to मातुलर यित्वा cett by rev , Cu मातुल २ cett • क्रन्दन for रुदन E only * प्रसीद Ou, E, K प्रसीदत cett.. __°न्तरे for °न्तरं E only प्रतिनिवृत्य निवर्यता I, Bo, Ou, w, | 10 र्गीय changed to जाय. Ou गीय So, I प्रतिनिवर्य वत्यता E प्रति- | cett ga fara niato ma GIGERUGT only ___11 प्रायः for प्रातः Sc, Mt, Mg only निवळता only Me प्रतिनिवर्ख | 12 °नां प्रियं for "नामियं E only निवर्वतार 13 चारित्रपन्जिका K, E, Md चारित्र्य६ युधा by rev along maagun, Cu पञ्चिका w आचारमम्बिका Mt चारि एष बोधखा Bo एष वो बोधयित्वा चपचिका cett ( + Mg). Mg
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy