SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ 116 ACT IV 55-56 ___रामः । परिष्वज्य'। मत्पादस्पॅष्टिकया प्रतिनिवर्तस्व । सम्मति सम्भावय चिरप्रमूढी ताती ॥ भर० । अयमिदानीमहं नन्दियामे जटां बिभ्रदभिषिच्यार्यपादुके। 5 पालयियामि पृथिवीं यावदार्यों निवर्तते ॥५५॥ सीतारामौ प्रदक्षिणीकरोति । लक्ष्म । आर्य भरत लक्ष्मणः प्रणमति ॥ भरतः परिष्वज्य वाष्पस्तम्भं नाटयति ॥ रामः। वत्स तातौ सम्भावय ॥ भर । कष्टमद्यापि नोसितः ॥ इति वीजयति ॥ जनकः । समुच्छ्रस्थ सर्वतो विलोक्य । हा हा मुषितोऽस्मि ॥ दश । उच्छृस्य । वास रामभद्र न गन्तव्यम् । प्राणाः " पतन्ति परितस्तमसा वृतोऽस्मि मर्मच्छिदो मम रूजः प्रसरन्यपूर्वाः । श्चक्ष्णोर्मुखेन्दुमुपधेहि गिरं च देहि हा पुत्र मय्यकरुणः सहसैव मा भूः ॥५६॥ 15 1 वत्स add Mg only ' मत्पद° for मत्पाद° E only. 3 स्पष्टि° for °स्सृष्टि• Ou, K only. + प्रतप्तौ for "प्रमूढी E only 'जटा : न-टा se नादां I w जां Bo जटां cett.. " परिपूज्य for परिष्वज्य K only * लंसं for "स्तम्भं K only 8 वत्स om K only. 'नोत्ससः Bo नोसितः u नोच्छुसितः cett 10 जयति for वीजयति E only 11 Om one T K only 12 39e om Mt only वह 13 मा for न Mg न om Md Read न cett (+ Mt) | 14 २ add I, Bo, W, Se, I, only 15 प्रयान्ति fon पतन्ति Mg only. | 18 भूत for भूः Bo only
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy