SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ 115 ACT IV 54 रामः'। नन्वस्यापि वर्णाश्रमरक्षणे गुरुनियोगः ॥ भर । लक्ष्मणस्य शत्रुघ्नस्य वा तदस्तु ॥ रामः। किमत्र कस्यचित् स्वरूचिः ॥ भर । एतावती मम स्वरुचिः ॥ रामः। आः। शक्यं नाम मयि तिष्ठति वयान्येन वा युक्तमुल्लछयितुम् ॥ भर । हा हा कथं परित्यक्तोऽस्मि मन्दभाग्यः ॥ इति मूईति ॥ युधा । वत्स समाश्वसिहि ॥ भर । आश्वस्य । मातुल" धारयस्व माम् ॥ 10 युधा । वत्स एवं तावत् ॥ भरतस्य कर्णे कथयित्वा । रामभद्र एवमयं विज्ञापयति । यदेतद् भगवता शरभङ्गेन प्रेषितं तपनीयोपानागलं तदार्यः प्रसादीकरोत्विति ॥ रामः। तदुव्युच्य। गृहाणेदं वत्स ॥ भर । शिरस्यारोप्य । आर्य ॥ 1 रामः । . . वा तदस्तु (next line) | त्यक्ती• for परित्यक्तो• I, only om Md only 10 समाश्वसिहि२ I, Md, Mt, Mg समारक्षणो Se only श्वसिहि cett गुरुनियोगोऽस्तु for तदस्तु Mt, Mg | " मातुल K, E, I2. Md, Mt, Mg मातुल only. corr to मातुल२मातुलर cett. * भर० . . . स्वरुचिः om Se only धारय खाम् : उद्धर माम् Mt 5 मम om II only धारयस्व माम् cett for B. Omits a letter before 18 भद्र om K only fą: which is probably El Cu Et cett 14 एवं भवन्तं for एवमयं E only वयामिनवं पित्रा नियुक्त for वया- 15 All but Cu, E, K add a here न्येन वा युक्त Mt only 18 आर्य II, Bo, w, Se, I आर्यः Ma s om one ET E only. | हा आर्य Mt आर्य om Cu, E, K. 12
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy