SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ 114 ACT IV 53-54 निरालम्म्रो लोकः कुलमयशसा तच्चे निहतं स्वसु दौरात्म्यं जगदविकलं विक्लवयति ॥ ५३ ॥ 3 ततः प्रविशति लक्ष्मणः सीता च ॥ 10 लक्ष्म'। आर्य इयमाया ॥ 5 रामः । इत इतः ॥ 5 ' सीता । दिट्टिया अणुमद म्हि अज्जेण ॥ Ба 'रामः । सीतालक्षणाभ्यां सह गुरुजनं प्रदक्षिणीकृत्य । ' मातुल । एष तातश्च' तातश्च प्रियापत्याश्च मातरः । आश्वासनीयाः शोकेऽस्मिन् भवतैव गता वयम् ॥ ५४ ॥ इति परिक्रामन्ति ॥ युधा॰। सावेगम्'। कथं वारण्ये व्यजामि || 108 'उत्थायानुधावति ॥ भर°। अनुगच्छन्। मातुल " ब्रूहि किमिदानीं करोमि ॥ युधा । रामभद्र" अपेक्षैस्व पादपरिचारकमरण्यानुचैरं भरतम् ॥ 1 corr तच निहत Sc, Ig तच निहतं to तच्च निहतं Cu तच्च निहितं Ma |प्रति Cu मातुल cett 7 चैव निभृतं Mg तच्च निहतं cett 2 जगदिदमहो for जगदविकलं Mg only. 3 Here add सीता । दिट्टिश्रा अणुकोदिदं हि अ Mt, Mg only 4 इतः २०u दूतः cett 6 6 cett K which lead as in text above excepting the reading अनाए for अज्जेण, and in Ewhich reads सीता । दिट्टिश्रा गुमदित्यि अआए 5 a All but Cu, E, and K omit it. 8 ●मति fo1 °मन्ति K only 9 संवेगम् W only. 10 a इतः २ I1, Bo, W, Mt इतः corr to मातुल२ Mt मातुल corr to मातुलं 10 वोsर° for वार• Md, Mt, Mg only उत्थायानुधावति om Mt only •नुगच्छति for oनुधावति Mg only. ब्रूहि om E only. रामभद्र १ I, Bo, W, Se रामभद्र अवेचस्व 11 हतश्च E तात एव Ig तातश्च 12 This speech is found only in Cu and 13 15 cett. 14 पेचस्व corr. to प्रेचस्व Cu अपेक्षस्व cett Mt • नुगतं for oनुचरं Mt only.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy