SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ 118 ACT IV 52 वत्से जानकि । धन्यासि यस्यास्ते गुरुनियोगादेव भर्तुरनुगमनम् ॥ दश । हा वत्से जानकि । कङ्कणधरैव रक्षसामुपनीतास्युपहारताम् ॥ इत्युमौ मूर्छतः ॥ 5 रामः। अत्यापनो गुरुजनः । कथं नामैतत् ॥ लक्ष्म । आर्य ईदृशोऽयमापतिकरुणस्नेहसंवेगः। किमत्र क्रियते । प्रतिषिद्धं च नः कालहरणं भरतजनन्या। तदलमतिस्नेहकातर्येण ॥ रामः। साध्वाचारनिष्ठुर साधु । अमनुष्यसदृशस्ते चित्तसारः । तहास वैदेहीमानय ॥ लक्ष्मणो निष्क्रान्तः॥ 10 भरतः। मातुल युक्तमतहो गृहस्य ॥ युधाजित् । वास उद्भान्तः संवृतोऽस्मि । पतिर्मृत्योर्वक्ते व्रजति वनमेतत्सतयुगं वधूटी रक्षोभ्यो वलिरिव वराकी प्रणिहिता। 1 "वियोगा• for नियोगा E only |य मायातकरुण Sc °शो यमपारकरणः 'किङ्कण fo1 कङ्कण I, only Mt_ शो यमावयोरापातकरुणः Mg. ___ ज्वेशः for वेगः Mg only ३ °मुपानीता I, "मुनीता° 0u °मुप of T8 for ofagt Mt only नीता° cetta 10 मातुल K, E, I मातुल cori to + वत्स लक्ष्मण add Mt, Mg only मातुल२ u मातुल२ cett पत्नौ for पन्नो Md only 11 पुत्रमे° for युक्तमे° E only गुरुर्जनकः for गुरुजनः Mt, Mg 12 वत्स om. I, only 13 वक्तं Mt only. ' शो यमापातकरुण I शो यमाया- " वनमेतत्सुतयुगं all but w which reads तकरण Bo, I, शो यमापातकरणः Cu वनमेति सुतयुग, a correction from वनमे(but : s by rev), K, Md शो यमायतः करणः E शो मायातं करुण w शो 16 प्रतिहिता Mt only only 2789
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy