SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ 112 ACT IV 50-52 इतरे। कथमन्यदेव 'किमपि । हा हताः स्मः ॥ राजा मूर्छति ॥ रामलक्ष्मणौ। तात समाश्वसिहि। जनकः। इक्ष्वाकुवंशतिलकस्य नृपंस्य पत्नी तस्मिन् विशुद्धिमपि राजकुले प्रसूता। अत्याहितं किमपि राक्षसकर्म कुर्या दायर्या सती कथमहो महदद्भुतं नः ॥५०॥ रामः। तात। सत्यसन्धाः स्थ यदि वा रामो वा यदि वः प्रियः । तत्प्रसीदतु माता नः पूर्णकामास्तु मध्यमा ॥५१॥ दश। एवमस्तु । का गतिः ॥ जनकः। हा वास रामभद्र हा वास लक्ष्मण । पुत्रसङ्कान्तलक्ष्मीकैर्यवेक्ष्वाकुभिधृतम् । त्वया तत् क्षीरकण्ठेन प्राप्तमारण्यकं व्रतम् ॥५२॥ 10 1 सर्वे for इतरे Mt only | 10 °छले for °कुले Bo only इदं add K only 11 तात Cu, E, K तात२ cett ३ किमपि by rev Cu 12 °सन्धाश्च रघवो K, E °सन्धाश्चर * हतास्माः I हताः स्मः W, Md, Mt, | यदि वा corr to °सन्धा स्थ यदि वा 0u Mg a ET: Cu, E, K, Sc, I, °सन्धाः स्थ यदि वा Md, Mt, Mg °सन्धा समाश्वसिहि K, I समाश्वसिहि स्थ यदि वा cetta corr to समाश्वसिहि२ Cu समाश्वसिहिर 13 यदि च W, Sc, I, वा यदि cett 1 प्रियः . . सङ्क्रान्त (velse 52) om I. नृपकस्य Bo only पत्नी 0u, E, K तस्मिन cett 15 मे माता for तातो नः Mt only । तस्मिन Cu, E, K पत्नी cetta 16 भद्र for वत्स w only ' विशुद्धमति Bo विशुद्धमती w वि- " रण्यक for °रण्यकं E only शुद्धिमति cett. 18 नतं corr to वनं u व्रतं cett cett
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy