SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ __ACT IV 48-49 111 दश । यद्येवं तदयमेव जामदग्न्यविजयमहोत्सवः प्रसज्यतामभिषेकमहोत्सवेन ॥ "रामः। इदमिदानी कथम् ॥ 'दश । सुमन्त्र सन्निधायन्तामाभिषेचनिकाः सम्भाराः । यश्च 5 येनार्थी स तेन पर्याप्तकामः कर्तव्यः ॥ रामः। उपसृत्य प्रणम्य च। अहं तावदर्थी ॥ दश । वत्स केन ॥ रामः। योऽसौ वरद्वयन्यासस्तं त्वां माताद्य मध्यमा। यथेष्टं नाथते तात तत्मसादार्थिनो वयम् ॥४॥ 10 दश। सत्यसन्धा हि रघुवः किं वत्स" विचिकित्सँसे । त्वयि दूतेऽपि कस्तस्याः प्राणानपि धनायते ॥४९॥ रामः। वत्स वाच्यताम् ॥ लक्ष्म । अस्त्वेकेन वरेणेत्यादिकं वाचयति ॥ 1 व जामदग्न्य .. प्रणम्य च (line 6 | स्तं खां माताद्य II, K, Cu (corr fr below) by rev along margin, Cu स्त वा माताद्य) स्तत्त्वा माताद्य Md विजय. om. K only |स्त त्वां माताद्य w, SC, I, स्तं वा ॐ रामः . . . कथम om Mt, Mg only. माताद्य Bo वां माताद्य E °स्त माता * दश । . सम्भाराः om Mt, Mg | मेऽद्य Mt, Mg only. ____ 10 रघवः corr to राघव: w राघवः "सन्धाप्यन्तम 0 सन्निधीयन्ताम°EE रषयः Bo रघवः cett सनिधाप्यन्ताम° cett ___11 वत्स om E only. मभिषेचनीकाः w मभिषेक 2 12 सि for °से Mg only. ग्मभिषेचनिका: cetta _13 धनीयते Md, Mt, Mg only. ' पर्याप्तकामेन K पर्याप्तः E पर्या-14 किमाश्चर्य प्राणा अपि for कस्तस्याः प्तकाम: cett gutafu Mt only 8 उपश्रित्य I, Bo, I उपाश्रित्य E 15 अस्त्वेकेन ... रामलक्ष्मणौ (p Ire, उपशृत्य र उपसृत्य cett. 11. 3) om Bo.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy