SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 71 ACT III 14-15 जाम । व्यरंसिषमेव पितृवधप्रयुक्तात् क्षत्रवधमहाधिकारात् । किमत्र निहवः। परशुरशनिखण्डः क्षत्रांतं विहाय प्रियमपि समिदिध्मवश्चनः किं न जातः । निभृतविशिखदंष्ट्रश्चापदण्डोऽपि धत्ते विगलितविषवः साम्यमाशीविषस्य ॥१४॥ 'एवं मया नियमितश्चवनादिवाक्यैः कोपानलश्च परशुश्च पुनर्यथा तैः । "कालेन पार्थिवकुलैः ककुभो महँगि दग्धोत्थितैरिव वर्गहनाः क्रियन्ते ॥१५॥ "निमितान्तरातु शीर्षछेद्यो राम इति । अथेदानीम् एतस्य राघवशिशोः कृतचापलस्य लूत्वा शिरो मयि वनाय पुनः प्रयाते । Pett 1 4: for free: E only 10 at changed to a I, Md, Mg * षण्डः Se, I, चण्ड: Mt खण्डः | ताः । एतौ Mt एता: K : Bo, w, Sc, I ३ सूतं fou °घातं Mt only 1 For these last two lines of the verse * दंष्ट्रः श्वापदेद्रो w, Se only. are substituted देवस्य सम्प्रति धनुर्मथनेन प्रशमित for विगलित• Mt only सत्यमुत्थापिती रघुसुतेन तथा प्रसह्य by विषय. for विष E only Mt only Cett as in text, excepting K, for which see 12 and 13 below माशीविषस्य Bo "माशीविषय corn | " समन्ताद fon महद्भिर् K only °माशीर्विषस्य by rev, W "माशीविषय ___13 गैहनीक्रियन्ते for "हनाः क्रियन्ते Yett. K only [only. अपि च add. K only 14 This whole piose line omitted by Mt 9 Wद for Wथा Mt only. एकस्य fon एतस्य Mt only.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy