SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ 5 70 10 विश्वा | स्वगतम् । सम्पूजितं हि माहात्म्यमुनिरंन्यः पदे पदे । अपि ममविधो वाचः सत्यं विस्माययन्ति माम् ॥१०॥ जाम' । अपि च भगवन् कुशिकनन्दन । ब्रह्मैकतानमनसो हि वसिष्ठमिश्रास्त्वं ब्रूहि वीरचरितेषु गुरुः पुराणः । वंशे विशुद्धिमति येन भृगोर्जनित्वा शस्त्रं गृहीतमथ तस्य यर्दच युक्तम ॥११॥ ACT III 9-13 सनाभयो यूयमयं च' कर्कशः शरासन ज्याकिण लाञ्छनो भुजः ॥ ९ ॥ वसि | स्वगतम् । कामं गुणैर्महानेष प्रकृत्या पुनरासुरः । उत्कर्षात् सर्वतोवृत्तेः सर्वकारं हि द्दष्यति ॥ १२॥ विश्वा । वत्स एतद् ब्रवीमि । 15 एकैव्यक्त्यपराधको पविकृतस्त्वं क्षत्रजातेरपि प्रागाधननिरन्वयप्रमथनादुच्छेदमेवाकरोः । सप्ताधि विप्रशुक्रजमपि क्षत्रं " तदेवोडरन् वृद्धैः "स्वैष्यवनादिभिर्नियमितः क्रोधाद्यरंसीरिति ॥ १३ ॥ 1 10 चom E, Bo only 2 °सने for •सन Bo only 3 ● मुनिरन्ति W, Sc only ★ मर्मविधो Ww, Sc, Ig मर्मविधे E ममीविधो cett. विस्माययन्ति I 1 Ig faar - यन्ति E, Bo, W, Sc, Ma रोमाञ्चयन्ति Mt, Mg. 6 च om E, Bo only 7 All read afarge. 8 विशुद्ध० coir. to E, Sc, I2 विशुद्धिo cett विशुद्धिow विशुद्ध० 9 किमत्र for यदत्र Mt only. 10 नेष: Eonly 11 12 एकः शक्त्य for एकव्यक्त्य° E only धार° for oधान• I1, Mg only 13 चिसप्ता° Sc, Ig only 14 तदेवोजरत Bo I तदैवोद्धृतं Mt तदेवोद्धृतं Mg तदेवोञ्चरन् cett 15 तैo for स्वैo Bo, Ma, Mt, Mg only
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy