SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ACT III 16-18 स्वस्थाश्चिराय रघवो जनकांश्च सन्तु मा भूत पुनर्वत कथञ्चिदतिप्रसङ्गः ॥१६॥ शतानन्दः। आः शक्तिरस्ति कस्यचिद् विदेहराजस्य राजर्षेयर्याज्यस्य मे प्रेयसश्छायामयवस्कन्दितुम् । किमङ्ग जामातरम् । वयमिह यथा गृह्यो वहिस्तथैव चिरं स्थिताः सुचरितगुरुस्तम्भाधारे गृहे गृहमेधिनः । यदि परिभवस्तवान्यस्मादुपैति धिगस्तु नः प्रियमपि ततो धिग् बालँण्यं धिगङ्गिरसः कुलम् ॥१७॥ विश्वा। साधु वत्स गौतम साधु। कृतकृत्य एष राजा सीरध्वज10 " स्वया पुरोहितेन। न तस्य "राष्ट्र व्यथते न पश्यति न जीर्यति। त्वं विद्वान ब्राह्मणो यस्य रौष्ट्रगोपः पुरोहितः ॥१॥ जाम । गौतम वयेव "बहुभिः क्षबियपुरोहितैर्ब्रह्मतेजसा 1 स्वस्था स्थिराय E only. ___12 मेधिनां Mt, Mg only जनकप्रमुखाश्च for जनकाच E only. 13 न E तत् Mt, Mg नः all cett. ३र्वतः इयं for व्रत कथं Bo only. | " ब्रह्मण्यं Md, Mt, Mg only * आः om I], w, SC, I, Md, Mt, Mg ___15 त्वया पुरोहितेन om Md only खया only. पुरोहिते-जा॥ for वया पुरोहितन 6 ore for offer W only E only कस्य वा for कस्यचिद् Mt only ___16 राष्ट्र K, Md राज्यं I, Bo, E, w, विदेहराजर्षे for विदेहराजख राज- | Sc, I, "गोप्त only for राष्ट्रगोपः E only अवयसः for मे प्रेयसः Mt only मे 18 त्वयैव E, w, Sc, Mt, Mg वयेव ज्यप्रेयसः for मे प्रेयसः K only. | cett.. ' ज्यामव• for °यामप्यव• Md only | 19 बहुभिः om. Mt only. 10 पुनः add. Mt only देवस्य धनुर्मथनेन 20 चिय om. Md only. सत्वं add. Mg only. 4 पुरोहितेन Mt पुरोहित, पुरोहित 11 grat Mg only I, पुरोहितैर् cett. • K only.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy