SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 69 ACT III 58 अयमविरतयज्ञो ब्रह्मवादी पुराणः प्रभुरपि जनकानामगृहो याचकांस्ते ॥५॥ जाम । एवमेतत् । किन्तु शत्रुमूलमनुखाय न पुनर्द्रष्टुमुत्सहे । यम्बकं देवमाचार्यमाचार्यानी च° पार्वतीम् ॥६॥ विश्वामित्रः । यदि गुरुष्वनुरुध्यसे चेयस्व मामपि ततः । किञ्च हिरण्यगीदृषयो बभूवु_"वसिष्ठभृग्वगिरसस्त्रयो ये । योऽयं वसिष्ठो भृगुनन्दनस्व___"मयं हि तस्याङ्गिरसः प्रपौत्रः ॥७॥ जाम। प्रायश्चित्तं चरिष्यामि पूज्यानां वो व्यतिक्रमात् । न वेवं दूषयिष्यामि शस्त्रयहमहाव्रतम् ॥६॥ 16 तथा हि। यतो विमुक्तेरपि मानरक्षणं प्रियं निसर्गे तथा च पश्य मे। 1 °चारी for °वादी Mt only जनकानामद्य वो : जनकानामङ्ग है | w, so जनकानामद्रहो cett 3 are for a Bo only + Foll 21 and 22 beginning with कं देव. and ending with वटोः क्षत्रि (p 75, 1_14) | are missing, Cu याणी K, E, W यानी cett 'तु corr to च sc विश्वामित्र: om Mt only. १ चिन्तयख W, Sc only. ततं I, I, तः Bo ततः cett 10 किञ्चित् for किञ्च Mg only 11 वशिष्ठ E only 12 पि for ये Md only. 13 वशिष्ठो K, E only 14 मेषो for "मयं E only 15 खेव for खेवं K only 16 तथा हि om. E only. 17 विसर्गेण E only 18 यस्य for पश्य E only.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy