SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ 68 तत्' प्रचिनु चित्तप्रसादनीश्चतस्रो मैत्र्यादिभावनाः । प्रसीदतु हि ते विशोका' ज्योतिष्मती नाम' चिंतवृत्तिः समापयतु परशुं च । तत्प्रसादजमृतम्भरीभिधानमबहिः साधनोपाँधे यस वीर्थसामर्थ्यमपविविवो परागमूर्जस्वलमन्तज्र्ज्योतिषो दर्शनं" प्रज्ञानमभिस5म्भवति । तयाचरितव्यं ब्राह्मणेन तरति " येन मृत्युं" पाप्मानम् । अन्यत्र चाभिनिविष्टोऽसि । पश्य " परिषदियमृषीणामेष" वृद्धो युधाजित् सह नृपतिरमात्यैर्लोमपादश्च वृद्धः । ACT III 4 1 तत् परिचिनु I1, Mg तत् प्रविचिनु E वत्सतरीमनु Mt तत् प्रचिनु cett 2 चित्त K, Bo, W, Sc, Mg चित्त by rev along margin, Cu OmI1,E, Ig. Md • नाश्चतस्रो w, So • नीयचतस्रो E, Ig नीचतस्रो cett 4 6 नाम om Md only 7 चित्त om. Mt योग° for चित्त Mg fa cett. 8 समापयतु परशुश्च I, I2 समापयतु परशुश्च corr to शममुपयातु परशुश्च Cu समापयतु परशुं च Bo, E, Sc, K, Ma समापयतु परशुत्वं w समापयतु परशुं च om Mt, Mg 9 साद° in orig and ज by rev. along Cu •साद° only E •सादज० margin, cett. 10 Along margin Ratambhara a kind of Prajnana, this is Vandika', w 11 ° मवेहि° for °मबहि: Md, Mt only 12 •पधेयo Bo •पाधेय corr to •पाधेयं Cu ouधवं E •पाधेय cett 18 of so om Md only 14 प्रत्यासीदति for प्रसीदतु Mt, Mg only दर्शनसम्प्रज्ञान 5 प्रस्फुरतु च add Eonly दर्शनं प्रज्ञान I1, Bo, Sc, I2, W, Ma दर्शनम् । प्रज्ञान Cu K दर्शनम् । यतः प्रज्ञान Mt प्रज्ञानममिसम्भवति om Mg C 15 तद्याचरि तद्व्यचरिo Ma तथ्यमाचरिo Mt तदध्याचरि • Mg तद्ध्याचरि० cett. 18 तरन्ति w, Sc तरते Bo तरति येन Cu, Ig तरति cett om 17 मृत्यु० E, Sc, I, मृत्यु corr to मृत्युं Ou मृत्युं cett ' World' by rev. above मृत्युं w 18 19 पश्य २ for पश्य Mt only. •मत्र वीरो, for °मेष वृद्धो Mt only
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy