SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ACT II 39-40 रामः । भगवन् परिरम्भणमिति प्रस्तुतप्रतीपमेतत् ॥ सख्यः। धीरमसिणो अर्त्तणो माहप्पसोहिदो से विण ॥" जाम | स्वगतम् । अहो परगुणोत्कर्ष परिणामग्राहि सौजन्यपूर्तमन्तःकरणमस्य राजन्यपोतस्य' । पारमार्थिकविनयदुर्विभावत्वंति5 निपुणबुद्धिग्राह्यो महानहङ्कारः । अप्राकृतस्य चरितातिशयस्य भावैरत्यद्भुतैर्मम हृतस्य तथाप्यनास्था । कोऽप्येष वीरशिशुकाकृतिरप्रमेयमाहात्म्यसारसमुदायमयैः पदार्थः ॥ ३९ ॥ 10 आश्चैर्यम् । सम्भाव्यमिष्टं भुवनाभयदानैपुण्यसम्मारमस्य वपुरच हि विस्फुरन्ति । लक्ष्मीश्च साविक गुणज्वलितं च तेजो धर्मश्व मानविजयौ च पराक्रमश्च ॥ ४० ॥ 1 भगवन् om Md, Mt, Mg only एतत् Md, M तेऽर्थे विपरीतमेतत् Mg प्रस्तुतप्रतीपमेतत् cett 4 fast परिणामग्राहि Mt अहो गुणपप्रस्तु- |रगुणोत्कर्षतत्वेऽपि तत्वपरिणामग्राहि Mg 58 तमन्तःकरण. चरिता om. E अत्तो om. K only माहप्प० I 1, Ma माहष्य K, Bo महाय्य W माहय्य' माहाप्य E, Sc Ig 4 धीरमसृण आत्मनो माहात्म्यशोभिase fan: add chāyā, Sc " अहो गुणपरगुणोत्कर्षत्वे परिणाम - ग्राहि I1, Ig Md अहो स्वगुणपरगुणोत्कपरिणाहि w अहो स्वगुणपरगुणोत्कर्षपरिणामग्राहि Sc अहो परगुणोत्कर्षपरिखामग्राहि K As K, but ग्राही E अहो गुणोत्कर्षपरिणामचाहि Bo परगुणोत्क - only 6 No stop, K, W only 7 • भावस्तुति 1 •भावास्त्वति Sc •भाव्यस्त्वति • Mt •भावस्त्वति cett ( + Ma, Mg) 8 शयैः स भावैः for oशयस्य भावे: K only 9 59 हृतस्य I1, K, Bo हि तस्य cett •मयप° for •मयः प० Eonly 1" कि for आश्चर्य Mt आश्चर्य om Mg 10 12 आश्चर्य cett सप्त° for ofमिष्टo Mt only 13 • पुण्यदानo for दानपुण्य E only
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy