SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ 58 ACT II 36-38 त्यागः सप्तसमुद्रमुद्रितमहीनियाजदानावधिः सत्यब्रह्मतपोनिधेर्भगवतः किं वा न लोकोत्तरम् ॥३६॥ सख्यः । जाणादि महाभाओ गरुंअरमणिज्ज मन्तिदुम् ॥ जाम। राम राम नयनाभिरामतामाशयस्य सदीं समुहहन् । अप्रत_गुणरामणीयकः सर्वथैव हृदयङ्गमोऽसि मे ॥३७॥ अपि च। हेरवदन्तमुसलोल्लिखितैकभित्ति ___ वक्षो विशाखविशिखवणलाञ्छितं मे। रोमाञ्चकञ्चकितमद्भुतवीरलाभात् ___ सत्यं ब्रवीमि परिर्रब्युमिवेछति त्वाम् ॥३॥ सख्यः। भैट्टिदारिए पेक्ख भट्टिको सोहग्गम् । तुमं खं णिचपरम्मुंही अशाणअं वञ्चसि ॥ सीता सानं विश्वसिति ॥ ___10 Cu cett 1 °महो for °मही• Sc, I only. | 1 भट्ट for भट्टि Bo, E only, सत्यं Mg क्षत्र• Mt सत्य° cett. only. Folio 18 तपो om E only. beginning with TT TETT and ending 4 for for at K only. with प्रियश्चतसो ह (p. 62, 1. 4-5) missing, OHT for HTET Sc only 6 og for 7787° W, Sc, I, only 17 K, E, Sc Om. Md, Mt, Mg 'जानाति महाभागो गुरुत्वरमणीयं | Afagh add chāyā, Sc __-18 णिच्च प०w, se णितप० E णिचप 8 TT# add Md only. cett समुद्धरन for समुदहन Bo only. 10 अति च om. Mt only. 11 °मुशलो. K, Md मुशलो. corr. to 20 अताणw अत्ताणंE अत्ताण Fucito Ou Jhetto cett. ( + Mt, Mg). cett 12 अण° for 'व्रण Bo only. वञ्चअसि K वञ्चसि I, I, वश्चसि 18 साञ्छनं for °लाञ्छितं E only cett. भर्तृदारिके पश्य भर्तुः सौभाग्यम् । वं " हृदये परिरब्बुमिच्छे fon परिरब्बुमि-ख नित्यं परामख्यात्मानं वञ्चयसि add वेच्छति खां Mt only. chāyā, Se 1 मुखी , “मही छ मुही cett
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy