SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ 60 ACT II 41-42 अयं हि। त्रातुं लोकानिव परिणतः कार्यवानस्त्रवेदः क्षांत्रो धर्मः श्रित इव तनुं ब्रह्मकोशस्य गुलै । सामानामिव समुदयः सञ्चयो वा गुणाना माविर्भूयं स्थित इव जगत्पुण्यनिर्माणराशिः ॥४१॥ प्रकाशम् । हे भवत्यः प्रविशत्वियं वधूरभ्यन्तरमेव ॥ रामः । स्वगतम्। एवमेव ॥ नेपथ्थे। सीरथ्वजो धनुष्पाणिरित एवाभिवर्तते । 10 गौतमश्च शतानन्दो जनकानां पुरोहितः ॥४२॥ सख्यः । भट्टिदारिए परागदो एवं तादो । एहि अब्भन्तरं पविस म्ह ॥ सीता। स्वगतम। भवदि सामसिरिए एसो दे अञ्जली ॥ इति निक्रान्ताः स्त्रियः ॥ 1 अहं हि corr. to अयं हि Bo पुनः। 13 अब्भन्तरं I, Md अम्लतरं Sc स्वगतं Mg अयं हि cett, अभन्तरं w अब्लत्तरं I अनन्तरं Bo २ लोकानि च for लोकानिव Bo only. | अबन्तरं र अन्तर : ३ परिमितः corr. to परिणतः by orng _14 भर्तृदारिके परागत एव तातः । एह्यscube, Bo. i ufaglæ: add chāyā, Sc. * कायमस्य Bo कामवाणास्त्र. Md 18 भवदि , भवदि K, Bo, Md ateratura cett ( + Mt, Mg). भअवदी E भअविदि w अवअदि Se, I, यो for क्षात्रो I, only. 16 सङ्ग्गाम• I, W, Sc, I सङ्गामा धर्म for धर्मः F only K, E, Ma संवर्त corr to सङ्ग्गाम. सामर्था• for सामा• II only. by ong scribe, Bo. दायः for "दयः W, I, only. 17 सिरि w, se "सिद्धीए E सिरिए 9 onfe for 03 feelo E only, cett. 10 रन्तर° for "रभ्यन्तर• B only. 18 एसा for एसो Md, Mt, Mg only. 11 भट्ट" for माट्ट K, E, W only. 18 भगविति सडामश्रि एष तञ्जलि12 for V E only. | रिति निष्क्रान्ता: add. chāya, Sc.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy