SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Fasāya Pahuda Luṭṭa [7 Upayoga Arthādhikāra 131. Ekkaṃmi Ṇeraiyabhavaggehaṇe Kohovajogā Saṃkhejjā vā Asaṃkhejjā vā. 132. Māṇovajogā Saṃkhejjā vā Asaṃkhejjā vā. 133. Evaṃ Sesāṇaṃ pi. 134. Evaṃ Sesāsu vi Gadīsu. 135. Ṇittagadīe Jaṃhi Kohovajogā Saṃkhejā, Taṃhi Māṇovajogā Ṇiyamā Saṃkhejjā. 136 Evaṃ Māyā-Lobhovajogā. 137. Jaṃhi Māṇovajogā Saṃkhejjā, Taṃhi Kohovajogā Saṃkhejjā vā Asaṃkhejjā vā. 138. Māyovajogā Lohavajogā Ṇiyamā Ādhāra Karake Usa Bhavaggehaṇameṃ Eka Eka Kasāyake Kitane Upayoga Hote Haiṃ, Kyā Upayogoke Saṃkhyāta Vāra Hote Haiṃ, Athavā Asaṃkhyāta? Isa Prakārakī Pṛcchā Isa Gāthāsūtrase Kī Gaī Hai. Cūrṇīsū°-Eka Nārakīke Bhavaggehaṇame Krodhakapāyasaṃbandhi Upayogake Vāra Saṃkhyāta Bhī Hote Haiṃ Aura Asaṃkhyāta Bhī Hote Haiṃ ||131|| Viśesārtha-Dasa Hajāra Varsako Ādi Lekara Yathāyogya Saṃkhyāta Varsakaī Āyuvāle Nārakīke Bhavame Krodhakapāyake Upayoga-Vāra Saṃkhyāta Pāye Jāte Haiṃ. Isase Ūpara Utkṛṣṭa Saṃkhyāta Varsavāle Athavā Asaṃkhyāta Varsavāle Bhavame Krodhakapāyake Upayoga-Vāra Asaṃkhyāta Hī Hote Haiṃ. Isī Vyavasthāko Dhyānameṃ Rakhakara Sūtrame Kahā Gayā Hai Ki Eka Nārakīke Bhavaggehaṇameṃ Krodhakapāyake Upayoga-Vāra Saṃkhyāta Bhī Hote Haiṃ Aura Asaṃkhyāta Bhī Hote Haiṃ. Cūrṇīsū°-Nārakīke Eka Bhavame Mānakapāyake Upayoga-Vāra Saṃkhyāta Bhī Hote Haiṃ Aura Asaṃkhyāta Bhī. Isī Prakārase Narakagatimaṃ Śeṣa Māyā Aura Lobhakapāya Saṃbandhi Upayogoke Vāra Bhī Jānnā Cāhie. Isī Prakāra Śeṣa Gatiyome Bhī Cāro Kapāyoke Upayoga-Bāroko Jānnā Cāhie ||132-134|| Cūrṇīsū°-Narakagatikeṃ Jisa Bhavaggehaṇame Krodhakapāyake Upayoga Vāra Saṃkhyāta Hote Haiṃ, Usa Bhavaggehaṇame Mānakapāyake Upayoga-Vāra Niyamase Saṃkhyāta Hī Hote Haiṃ. Isī Prakārase Māyā Aura Lobhakapāya-Saṃbandhi Upayoga-Vāra Bhī Jānnā Cāhie. Narakagatikeṃ Jisa Bhavaggehaṇame Mānakapāyake Upayoga-Bāra Saṃkhyāta Hote Haiṃ, Usa Bhavaggehaṇame Krodhakapāyake Upayoga-Vāra Saṃkhyāta Bhī Hote Haiṃ Aura Asaṃkhyāta Bhī Hote Haiṃ ||135-137|| Viśesārtha-Isakā Kāraṇa Yaha Hai Ki Utkṛṣṭa Saṃkhyātamātra Mānakapāyake Upayoga-Vāra Honepara Usase Viśeṣa Adhika Krodhakapāyake Upayoga-Vāra Asaṃkhyāta Hī Hogā. Kintu Utkṛṣṭa Saṃkhyātase Nīce Yathāsaṃbhava Saṃkhyāta-Pramāṇa Mānakapāyake Upayoga-Vāra Honepara To Krodhakapāyake Upayoga-Vāra Saṃkhyāta Hī Hogā. Cūrṇīmū°-Narakagatikeṃ Jisa Bhavaggehaṇameṃ Mānakapāyake Upayoga-Vāra Saṃkhyāta Hote Haiṃ, Usa Bhavaggehaṇameṃ Māyākapāyake Upayoga-Vāra Aura Lobhakapāyake Upayoga-Vāra Niyamase Saṃkhyāta Hī Hote Haiṃ. Narakagatikeṃ Jisa Bhavaggehaṇame Māyākapāyake Upayoga-Vāra Saṃkhyāta Hote Haiṃ, Usa
Page Text
________________ फसाय पाहुड लुत्त [७ उपयोग अर्थाधिकार १३१. एक्कम्मि णेरइयभवग्गहणे कोहोवजोगा संखेज्जा वा असंखेज्जा वा । १३२. माणोवजोगा संखेज्जा वा असंखेज्जा वा । १३३. एवं सेसाणं पि । १३४. एवं सेसासु वि गदीसु । १३५. णित्यगदीए जम्हि कोहोवजोगा संखेजा, तम्हि माणोवजोगा णियमा संखेज्जा । १३६ एवं माया-लोभोवजोगा । १३७. जम्हि माणोवजोगा संखेज्जा, तम्हि कोहोवजोगा संखेज्जा वा असंखेज्जा वा । १३८. मायोवजोगा लोहोवजोगा णियमा आधार करके उस भवग्रणमें एक एक कषायके कितने उपयोग होते हैं, क्या उपयोगोके संख्यात वार होते हैं, अथवा असंख्यात ? इस प्रकारकी पृच्छा इस गाथासूत्रसे की गई है। __ अव चूर्णिकार उक्त पृच्छाका उत्तर देते हैं चूर्णिसू०-एक नारकीके भवग्रहणमे क्रोधकपायसम्बन्धी उपयोगके वार संख्यात भी होते हैं और असंख्यात भी होते है ॥१३१॥ विशेपार्थ-दस हजार वर्पको आदि लेकर यथायोग्य संख्यात वर्षकी आयुवाले नारफीके भवमे क्रोधकपायके उपयोग-वार संख्यात पाये जाते है। इससे ऊपर उत्कृष्ट संख्यात वर्षवाले अथवा असंख्यात वर्पवाले भवमे क्रोधकपायके उपयोग-वार असंख्यात ही होते हैं । इसी व्यवस्थाको ध्यानमे रखकर सूत्रमे कहा गया है कि एक नारकीके भवग्रहणमें क्रोधकपायके उपयोग-बार संख्यात भी होते हैं और असंख्यात भी होते हैं । चूर्णिसू०-नारकीके एक भवमे मानकपायके उपयोग-वार संख्यात भी होते हैं और असंख्यात भी। इसी प्रकारसे नरकगतिमें शेष माया और लोभकषाय सम्बन्धी उपयोगोके वार भी जानना चाहिए । इसी प्रकार शेप गतियोमे भी चारो कपायोके उपयोग-बारोको जानना चाहिए ॥१३२-१३४॥ चूर्णिस०-नरकगतिके जिस भवग्रहणमे क्रोधकपायके उपयोग वार संख्यात होते हैं, उस भवग्रहणमे मानकपायके उपयोग-वार नियमसे संख्यात ही होते हैं । इसी प्रकारसे माया और लोभकपाय-सम्बन्धी उपयोग-वार भी जानना चाहिए । नरकगतिके जिस भवग्रहणमें मानकपायके उपयोग-बार संख्यात होते है, उस भवग्रहणमे क्रोधकपायके उपयोग-वार संख्यात भी होते हैं और असंख्यात भी होते हैं ॥१३५-१३७॥ विशेपार्थ-इसका कारण यह है कि उत्कृष्ट संख्यातमात्र मानकपायके उपयोग-वार होनेपर उससे विशेष अविक क्रोधकपायके उपयोग-वार असंख्यात ही होगे । किन्तु उत्कृष्ट संख्यातसे नीचे यथासम्भव संख्यात-प्रमाण मानकपायके उपयोग-वार होनेपर तो क्रोधकपायके उपयोग-वार संख्यात ही होगे। चूर्णिमू०-नरकगतिके जिस भवग्रहणमें मानकपायके उपयोग-वार संख्यात होते हैं, उस भवग्रहणमें मायाकपायके उपयोग-वार और लोभकपायके उपयोग-वार नियमसे संख्यात ही होते हैं । नरकगतिके जिस भवग्रहणमे मायाकयायके उपयोग-वार संख्यात होते हैं, उस
SR No.010396
Book TitleKasaya Pahuda Sutta
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherVeer Shasan Sangh Calcutta
Publication Year1955
Total Pages1043
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size71 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy