SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ प्रथमो लम्भः कीर्तिर्यस्य दिगङ्गनाकुचतटीपाटीरसंवादिनी तेजश्रीः किल तत्र कुङ्कमकुमालंकारशङ्कावा । आज्ञा यम्य महामहीशमकुटीप्वाकल्पमालायने यत्सेवा सदथिनां परिचिता स्वर्गद्रवर्गावते ।। २०॥ यस्मिन्छासति मह मण्डलं मनमालियादियोगी मन्द तावलेपु. परागः मुमनिकर, नीचसेबना निजगासु, आतंवत्त्वं फलितवनराजिपु, करपीडनं नितस्विनीकुचकुम्भ, विविधार्थचिता व्याख्यानकलाम, नास्तिवादो नारीमध्यप्रदेश पु. गुणभङ्गो युद्धप. स्खलसङ्गः कलमडुला, अपाङ्गता कुरङ्गानीलोचनतरङ्गपु. मलिनमुखता मानिन स्तननुलेगु आगमकुटिलना भुजङ्गपु: अजिनानुरागः शूलपाणी, सोपसर्गना धात्पु, दरिद्रभावः शानदरीलामुदरेषु. द्विजिता फणिपु. पला तमेव वर्णयितुमाह-कीर्तिरिति-यस्य सत्यनारस्थ, कीर्तिः समज्ञा यश इति यादन , दिमङ्गनानां काटाकासिनीनां कुरतटीपु वज्ञोजप्रदेशेषु पाटीरन्य चन्दनस्य संवादिनी समर्थिका तत्तुल्यनि यावत । तेजःश्री: प्रतापलक्ष्मीः, तत्र दिगङ्गनाकुचटीयु कुङ्कुमेन कारमारेग कृतः विहितो यो लङ्कारी भूपा स्त्र शङ्कावहा संदेहोत्पादिका, अन्तति शेषः, किलेति वार्तायाम् । यस्य नृपस्य, आज्ञा निदेशः, महामह शानां महाराजानां मकुटीनु मौलपु, आकल्पमालेव नेपध्यत्रभिवावरत त्याकल्पमालायने । सकृदेकवारन, परिचिता प्राप्ता, यस्य नृपस्य सेवा शुश्रूया, अर्थिनां याचकानाम्, स्वर्गद्रवः कल्पवृक्षास्तेषां वर्गः समृह इवाचरति । उपमा ॥२२॥ अथ श्लपग परिसंख्यालङ्कारेण तमेव वर्णयितुमाह-यस्मिन्निति-यस्मिन मुत्यन्दरे मह:मण्डलं पृथिवीवलयं शालति रक्षति सति, मदमालिन्यादियोगी दानजन्यकालु प्यादिसंबन्धः, मत्तदन्तावलेषु मत्तमतङ्गजेष्वेव परमत्यन्तं व्यवस्थितं नान्यत्र गर्वजन्यकालुप्यादिसम्बन्धी बभूव, परागः कौसुमं रजः कुसुमनिकरेपु पुष्पसमूहेवेव नान्यत्र परागो महापराको बभूव, नीचस्य निम्नस्थानस्य सेवना प्रातिः निम्नमासु नदीप्लेव नान्यत्र नचानां क्षुद्रागां सेवनोपासना बभूव, ऋतुनां विकार आर्तवं तस्य भाव आर्नवचं, फलिताः सज्जातकला या वनराजयः काननपयस्तासु नान्यत्रावितां दुःखवतां भाव आनंवत्वं दुःमिति यावद् बभूव, करयुवजनपणिभिः पीडनं संमईनं नितस्बिदीनां कामिनीनां कुचकुम्भनु स्तनकलशेप्वेव नान्यन करवलिभिपतिग्राह्यद्रव्यनागैरिति यावत् पीडनं क्लेशो बभूव, विविधार्थानां नकविधपदार्थानां चिन्ता विचारों व्याख्यानकलानु देशनाचातुरीष्वेव नान्यत्र विविधानां नेकाकारागामर्थानां लवणतैलहिङ्गुगुडादीनां चिन्ता बभूव, नास्तिवादः कृशतरत्वेन नास्येवेति कथन नारीणां वनितानां मध्यप्रदेशेष कटिस्थानेवेव नान्यत्र नास्तिवादोऽमिलपितपदार्थाभावनिवेदनं बभूव, गुगस्य मौा भङ्गो बिनाशश्वेद इति यावत् , युद्धे तु समरेष्वेव नान्यत्र गुणानां दयादाक्षिण्यादीनां भङ्गो विनाशो बभूव, खलेन गोधूमादिधान्यपवित्रीकरणयुक्तस्थानविशेषेण सङ्गः समागमः, कलमकुलेषु व्रीहिसमृहेष्वेव नान्यत्र खलेदुष्टेः सङ्गः संसों बभूव, अपाङ्गता कटाक्षता कुरङ्गाक्षीणां मृगलोचनानां लोचनतरङ्गेयु नयनपरम्परास्वेव नान्यन्नापाङ्गता विकलाङ्गता बभूव, मलिनमुखता कृष्णाप्रता मानिनीनां नारीणां स्तनमुकुलेषु कुचकुझलेपत्रेव नान्यत्र मलिनमुन्मता दुर्जनता बभूव, दुर्जनो हि कृष्णवदनत्वेन प्रसिद्धः, आगम आगमने कुटिलता वक्रत्वं भुजङ्गेषु सर्पप्वेव नान्यत्रागमे सिद्धान्ते कुटिलता वनवं मायाविच बनूब, अजिने धर्मप्यनुरागः प्रीतिः शूलपाणी शिव एवं नान्यत्र जिनानुरागस्य जिनेन्द्रभनेरभावोऽजिनानुरागो बभूव, सोपसर्गता प्राधुपसर्गसहितता धातुम्वेव भूप्रभृतिधानुप्वेव नान्यत्र सोपसर्गता सोपवता बभूव, दरिद्रता कृशता शातोदरीगां कृशोदरीणां नारीणामुदरेपु जठरेप्वेव नान्यत्र दरिद्रभावी निर्धनत्वं बनूव, द्विजिह्वता सर्पत्वं फणिषु सप्वेद नान्यत्र द्विजिह्वता पिशुनता बभूव, पलाशिता पत्रसहितता विपिनतरुपण्डेषु काननानोकहकलापेप्वेव नान्यत्र पलं मांसमश्नातीति पलाशी तस्य भावः
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy