SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ जीवन्धरचम्पूकाव्ये शिता विपिनतर पण्डे, अधररागः सुदतीमुखकमलेषु: तीक्ष्णता कोविदबुद्धि, कठिनता कान्ता - कुचेपु, नीचता नाभिगह्वरेपु, विरोधः पञ्चरेपु, अपवादिता नीरोष्ठ्यकाव्येपु, घनयोगभङ्गो वर्षावसानेपु. कलिकोपचारः कामसंतापेपु, कलहंसकुलं क्रीडासरसीषु परमेवं व्यवस्थितम् । वक्त्रं चन्द्रप्रभं यद्भुजयुगमजितं यस्य गात्रं सुपार्श्व कृत्यं स्वाधीनधर्म्यं हृदि पुरुचरितं शीतलं सुव्रताच्यम् । राज्यं श्रीवर्धमानं कुलमतिविमलं कीर्तिवृन्दं त्वनन्तं सोऽयं प्रत्यक्षतीर्थेश इव विजयते विश्वविद्याविनोदः ॥ २३ ॥ यत्पाणिपल्लववृतासि जलाग्निमज्ज १० च्छत्रुजात्समुदितां जलविन्दुराजम् । तारावलीति तु वदन्ति जना मृत तत्रान्यथा मकर मीनकुलीरकाः के ।। २४ । पलाशिता मांसाशित्वं बभूव, अधरे दन्तच्छदे रागोऽरुणिमा सुदतीनां नारीणां मुखकमलेषु वदनारविन्देष्वेव नान्यत्रावरेषु नीचेषु रागः प्रीतिरचररागो बभूव, तीच्णस्य भावस्तीक्ष्णता कुशाग्रता कोविदानां विपश्चितां बुद्धयो धियस्तास्वेव नान्यत्र तीच्णता तिग्मता कठोरतेति यावद् बभूव, कठिनता कठोरता कान्तानां वनितानां कुचेषु वक्षोजेष्वेव नान्यत्र कठिनता निर्दयता बभूव, नीचता गभीरता नाभिगह्वरेषु सुन्दिग ध्वेव नान्यत्र नीचता खलता बभूव, वीनां पचिणां रोध आवरणं पञ्जरेषु शलाकायन्त्रेष्वेव नान्यत्र विरोधो विद्वेषो बभूव, पश्च वश्चेति पवौ तावाड़ी येषां ते पवादयः पकारवकारप्रभृतिवर्णाः, न सन्ति पवादयो ये तान्यपवादीनि तेषां भावोऽपवादिता नीरोष्ठ्यकाव्येषु - ओष्ठस्थानोच्चारणयोग्यपवर्गादि वर्णरहितकाव्येष्वेव नान्यत्र, अपवादो निन्दास्ति येषां तेऽपवादिनस्तेषां भावोऽपवादिता बभूव, वनैर्भेवैर्योगः सङ्गो धनयोगस्तस्य भङ्गो विरहो वर्षावसानेनु प्रावृट्समाशिष्वेव नान्यत्र धनो निविडो यो योगः सम्बन्धस्तस्य भङ्गो विनाशो बभूव, कलिकानां पुष्पदलानामुपचारः शय्यादिषु प्रयोगः कामसंतापेषु मदनज्वरेष्वेव नान्यत्र कलिषु कलहेषु कोपस्य क्रोधस्य चारो गमनं बभूव, कलहंसानां कादम्बानां कुलं समूहः क्रीडासरसीषु केलिकामारेष्वेव नान्यत्र सकुलं सन्ततियुतं कलहं विद्वेषो बभूव । परिसंख्यालंकारः । वक्त्रमिति - विश्वासां विद्यानां विनोदो विश्वविद्याविनोदो निखिलागमकोविदः सोऽयं सत्यन्धरः, प्रत्यक्षतीर्थेश इव प्रत्यक्षतीर्थंकर इव विजयते सर्वोत्कर्षेण वर्तते 'विपराभ्यां जेः' इत्यात्मनेपदम, तथाहि यस्य राज्ञः वक्त्रं वदनं चन्द्रस्य प्रभेव प्रभा यस्य तत् पक्षेऽष्टमतीर्थकररूपम्, यस्य नृपस्य भुजयो बाह्वोर्युगं युगलम्, अजितं केनाप्यपराभूतं पते द्वितीयतीर्थद्र पम्, यस्य गात्रं शरीरम्, शोभने पा यस्मिंस्तत् पत्ते सप्तमतीर्थंकररूपम्, कृत्यं कार्यम्, स्वस्याधीनं स्वाधीनं, धर्मादनपेतं धयं, स्वाधीनञ्च तद् धर्म्यञ्चेति स्वावनधर्म्यम् स्वतन्त्रं धर्मापतञ्च पते स्वाधीनपञ्चदशतीर्थकरम्, हृदि चित्ते, शीतलं शान्तम्, सुव्रतेन शोभनवतेनायं सहितम्, पुरु विपुलं चरितं चारित्रं पक्षे पुरोर्भगवतो वृषभनाथस्य चरितं गमनं शीतलं दशमतीर्थंकररूपम्, सुव्रताच्यं विंशतितीर्थंकररूपम्, राज्यं साम्राज्यम् श्रिया लक्ष्म्या वर्धमानमेधमानम्, पत्तेऽष्टप्रातिहार्योपलक्षितमहावीरतीर्थकर रूपम्, कुलं गोत्रम्, अतिविमलं निर्मलतरम्, पक्षे त्रयोदशतीर्थंकर रूपम्, कीर्तिवृन्दं यशःसमूहस्तु, अनन्तमन्तातीतं पक्षे चतुर्दशतीर्थंकररूपम् । यस्येत्यस्य सर्वत्र सम्बन्धः । स्लेपः ॥ २३ ॥ > यत्पागोति-- निमज्जन् ब्रुडन् शत्रुव्रजः शत्रुसमूहो यस्मिंस्तस्मात् यस्य पाणिपल्लवेन कर किसल्येन धृतस्य गृहीतस्यासेः खड्गस्य जलं पानीयं तस्मात् समुदितां समुच्छालिताम्, जलबिन्दूनां तोयपृपतानां राजिं पंक्तिम्, ताराणां नक्षत्राणामावली पंक्तिरिति तु जना लोकाः, वदन्ति कथयन्ति, एतल्लोककथनम्, मृपा मिथ्या, अस्तीति शेषः, अन्यथा मृषात्वाभावे, तत्र तारावल्याम्, मकराश्च नकाश्च, ,
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy