SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ प्रथमोलम्भः उद्ग्रहावलिमाश्रितानां यत्राङ्गनानां नयनात्पलश्रीः ! गङ्गां सखी स्वामवलोकिनुं द्राकवर्ग गना सूर्यनुनेव भाति ।।८।। यत्प्रासाइपरम्परागतिफलदेवाङ्गनाम्बाङ्गना . भेदं दृष्टिनिमेपकौशलवशान्जानाति यूनां ततिः । यहड़यशिगेगृहस्थमुदतीवक्त्रे विम्व विधी विम्बं चैव समीक्ष्य संशयमगान् म्वर्भानुग्भ्राजिर ॥१॥ यत्माधानवलोक्य निर्जरपतिनिनिमपोऽभवद् यम्या वीक्ष्य सगेजशोभिपरिखां गङ्गा विपादं गता। यत्रन्यानि जिनालयानि कलय मेरुः स्वकार्तम्बरं म्वीचक्रे च बलद्विपं सुरपुरी या वीक्ष्य शोकाकुला ।।२।। भवनानि तेषां देहल्यस्तासु गान्मनेरुडे रत्नः, प्राक, पूर्वम्, बहु भूरिश:, बञ्चिताः प्रनारिताः, मृगगणा हरिणसमूहाः, कोमलनुणानि मृदुशप्पाणि हरिहर्णनृणानीति यावत , दृष्ट्वाप्यबलोच्यापि, न संस्पृशन्नि, न तेषां स्पर्श कुर्वन्ति, तान्येव हरितनृणानि यदा स्त्रीणां नारीणां मन्दहामेन म्मिनेन धवला न मितान्न भवन्न तदा चरन्ति भक्षयन्ति । भ्रान्तिमदलङ्कारः । • उद्ग्रेति-यत्र नगर्याम्, उदग्रा सून्नता चासो हम्यांवलिश्च लोयमन्ततिश्च ताम्. आधिनानामधिष्टितानाम्, अङ्गनानां नारीणाम्, नयनान्युत्पलानीवेति नयनोपलानि नेत्रकुवलयानि तपां श्रीः शोभा, स्वां स्वकीयां सखी वयस्यां गङ्गां मन्दाकिनीम्, अवलोकितुं इष्टुं दाग झटिनि, न्वर्ग त्रिदिवं गता सूर्यमुनेव यमुनेव भाति शोभते । उत्प्रेक्षालङ्कारः ॥१८॥ यत्प्रासाइति-यूनां तरुणानां ततिः पंक्तिः समूह इति यावत , यस्या राजपुर्याः प्रान्नाइपरम्परायां भवनश्रेण्यां प्रतिफलन्त्यः प्रतिबिम्बन्धन परिणमन्या या देवाङ्गनाः सुर्यः, ताश्च स्वाङ्गनाश्च स्वकीयवल्लभाश्वेनि द्वन्द्वम्तामु भेदं वैशिष्ट्यम्, दृष्टिपु नयनेषु निमेषः पच्मपात एव कैशलं नैपुण्यं तस्य बशस्तस्मात, जानाति बुध्यते, तबल्या युवतयो देवीसान्नभा आसन केवलं निमेष एव तासां नारीचयोधको बभूव । देवीनां नयनेषु निमेपो न जायत इति प्रसिद्धिः ! अभ्राजिरे गगनाङ्गणे, स्वर्भान राहुः, यस्या नगर्या वैहर्यशिरोगृहस्थानां नीलमणिमयाग्रनिकेतनपृष्टस्थितानां सुदनीनां शोभनदन्तानां नारीणां वक्त्रेन्दुबिग्वं मुखचन्द्रमण्डलं, विधोश्च चन्द्रभसश्च, बिम्बमेव मण्डलमपि, समीक्ष्य विलोक्य, संशयं कोऽत्र चन्द्र इति संदेहम, अगात् प्रापन् , इण् गताविन्यस्य लुङि रूपम् 'इणो गाङ् लुङि इति गाडादेशः । यत्रत्यसुदतीवदनानि विधुविम्वसदृशान्यासन्निति भावः । पूर्वार्धे व्यतिरेक उत्तरार्धे च संशयालङ्कारः ॥ १६॥ यत्सौधानिति-यस्या राजपुर्याः सौवान् राजभवनानि, अवलोक्य दृष्ट्वा, निर्जरपतिरिन्द्रः द्राक क्षिप्रम्, निनिमेपः पमपातरहितः, अभवद् बभूव, सौधानां शोभातिशयं दृष्ट्वा विस्मयेन विनिमेषोऽभूदिति भावः । यस्या नगर्याः, सरोजैः कमलेः शोभिनी समुल्लासिनी परिखा खातं ताम्, वाध्य विलोक्य, गङ्गा भागीरथी, विपादं खेदं पक्षे विपमतीनि विषादः शिवस्तं गता प्राप्ता । यत्रत्यानि यवनवानि जिनालयानि जिनेन्द्रमन्दिराणि कलयन्पश्यन् मेहमाद्रिः, स्वकस्यान्मन आर्तस्वरं पीडाजनितस्वयं पक्षे स्वस्य कार्तस्वरं स्वस्य सुवर्णमयत्वम्, स्वीचक्रेऽङ्गीचकार, सुरपुरी च देवपुरी च, यां राजपुरी, वाच्य दृष्ट्वा, शोकाकुला दुःखव्यग्रा सती बलहिपमिन्द्र पक्षे वबयोरेक्याबलद्विषं पराक्रमरिपुं निर्दल मति यावत, स्वीचक्र इति क्रियया सम्बन्धः । निर्जरपतिप्रकृतीनां स्वभावसिद्धेषु निर्निमेषन्वादिषु मांधादीनां दर्शनम्य कारणयेनोप्रेक्षणादुन्प्रेक्षालङ्कारः, तञ्च श्लेपोऽनुप्राणयति ॥ २० ॥ १. -तत्याः १०
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy