SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ जीवन्धरत्रम्पकाव्य अन्भामुक्चुम्बिसधध्वजपटपवनोद्ध तसप्ताश्वरथ्य श्रान्तेः सौदामिनीश्रीतुलिततनुलनामानिनीमानिनायाः । यस्या माणिक्यगेहामृतचिझरीकल्पितोद्यद्विताने निर्यन्नीलाश्मसालचुतिरमरपुरे वदनम्रग्बभूव ।। १४ ।। यस्या हरि मणिमयालयकान्तिजाले प्रते वलाहककुलेऽपि सहस्ररश्मिः । दुर्वाम्बुबुद्धिपनदात्मरथाश्वरोध ___ क्लेशासहः किमकरोगमनेऽयने द्वे ।। १५ ।। यत्सुन्दरीबदनचन्द्रविलीनचन्द्र कान्ताश्मसौधगलितं सलिलं पिपासुः । एणाङ्कङ्कुरतिवेगवशात्समेत्य ॐ भीतो रयेन निरयान् कृतसौधसिंहात् ।। १६ ।। यम्यामनर्व्यनृपमन्दिरदेहलीपु गारत्मतैमूंगगणा बहु वञ्चिताः प्राक् । दृष्ट्वापि कोमलतृणानि न 'संस्पृशन्ति स्त्रीमन्दहासधवलानि चरन्ति तानि ।। १७ ॥ युतोऽपि महितोऽपि, राहुभ्रमेण विधुन्तुद विभ्रमेण, विवशः परायत्तः स्खलितगतिरिति यावत् सन् , सालं प्राकारं, नहि लङ्घयति स्म नातिक्रामति स्म । सून्नतमालसुशोभिता सासीदिति भावः । भ्रान्तिमदुत्प्रेक्षाविरोधाभासाः ॥१३॥ ___अथ तामेव राजपुरी वर्णयितुमाह-अम्भोमुगिति-अम्भोमुक्चुम्बिनो घनस्पर्शिनो ये सौधध्वजपटाः प्रासादपताकावस्त्राणि तेषां पवनेन समीरेणोद्धृता दूरीकृता सप्ताश्वरथ्यानां सूर्यवाहानां श्रान्तिः क्लान्तियंया तस्याः, सौदामिन धिया विद्युल्लचम्या तुलिता सदृशी तनुलता शरीरवल्लरी यासां, नथाभूता या मानिन्यो वनितास्ताभिर्मानिता सकृता शोभितेति यावत् तस्याः, यस्या राजपुर्याः, माणिक्योहानां रत्नमयप्रासादानां प्रसृताभिनिगन्य विस्तृतामा रुचिझरीभिः कान्तिपरम्पराभिः कल्पितं रचिनमुद्यविनानं विनतोल्लोचा यस्मिस्तस्मिन, अमरपुरे स्वर्ग, नियन्ती निर्गच्छन्ती नीलाश्मसालस्य नीलमणिमयप्राकार त्य द्युतिः कान्तिः, वन्दनसक् वन्दनमाला, बभूव । उदात्तालङ्कारः ॥ १४॥ ___ अथ तम्या आलयान्वर्णयितुमाह-यस्या इति-सहनरश्मिः सूर्यः, यस्या राजपुर्या हरिन्मणिमयानां हरिहर्गरत्ननिर्मितानामालग्रानां निलयानां कान्तिजालदीप्तिसमृ हैः, व्याऽमितते, बलाहककुलेऽपि मेवसमृहेऽपि दुर्वाम्बुत्रुद्ध्या शतपर्वसलिलधिया पतन्तो नीचैरायान्तो य आन्मरथाश्वाः स्वकीयस्यन्दनबाहाम्तेषां रोध निबारणे यः क्लेशो दुःखं तस्यासहस्तं सोढुमसमर्थः सन् किम् गमने गतौ द्वे अयने दक्षिणोत्तराभिया है। मागौं अकरोत् विदधौ । भ्रान्तिमदुत्प्रेक्षे ॥१५॥ यन्मुन्दरीति-यस्या राजपुर्याः सुन्दरीणां ललनानां बदनचन्द्र मुखेन्दुभिविलीना द्रुता ये चन्द्रकान्ताश्मसायाश्चन्द्रकान्नर्माणमन्दिराणि तेभ्यो गलितं पतितं, सलिलं जलं पिपासुः पातुमिच्छुः, एणाङ्करश्चन्द्रमृगः, अनिवेशवशात् सन्वरम्, समेत्य समागत्य, कृतः कृत्रिमश्चासौ सौवसिंहश्च भवनमृगेन्द्रश्च तम्मान , भीतस्वस्तः सन् , रयेन वेगेन, निरयात् निरगच्छत् ॥१६॥ यम्यामिनि-यस्यां नगर्याम्, अनाणि अमृल्यानि श्रेष्ठा ति यावत् , यानि नृपमन्दिराणि राज १. संन्शन्तः ३०
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy