SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ३ जीवन्धरचम्पू अतिदूरप्रवृद्धशाखाविलसितकैतवेन हस्तमुदस्य विचित्रपतत्रिविरुतेः कल्पपादपान् जेनुमिवाहूयमानः। -पृष्ट ५ कल्पद्रुमान् कल्पितदानशीलान् __ जेतुं किलोत्तालपतत्रिनादैः । आहूय दूराद्वितरन्ति वृक्षाः फलान्यचिन्त्यानि जनाय यत्र ।। -सर्ग १ श्लोक ५५ (४) यथा यथासीहुदरं विवृद्धं तथा तथास्याः कुचकुम्भयुग्मम् । श्यामाननत्वं सममाप राज्ञा स्वप्नस्य पाकादनुतापका ॥ -लम्भ १ श्लोक ५६ संवृद्धमुदरं वीचय तत्स्तनौ मलिनाननौ। न सहन्ते हि कठिना मध्यस्थस्यापि संपदम् ॥ -लम्भ । श्लोक ५७ वृद्धिं परामुदरमाप यथा यथास्याः श्यामाननः स्तनभरोऽपि तथा तथाभूत् । यद्वा नितान्तकठिनां प्रकृति भजन्तो मध्यस्थमप्युदयिनं न जडाः सहन्ते । -सर्ग ६ श्लोक ५ सा नरपालसती महाकविभारतीव गम्भीरार्थम्, शारदाब्जसरसीव राजहंसम्, रत्नाकरवेलेव मणिम्, पुरन्दरहरिदिवेन्दुमण्डलम् । --पृष्ट २३ सा भारतीव चतरातिगभीरमर्थ वेलेव गूढमणिमण्डलमम्बुराशेः । पौरन्दरी दिगिव मेरुतिरोहितेन्दु गर्भ तदा नृपवधूदंधती रराज ॥ -सर्ग ६ श्लोक १ श्यामाननं कुचयुगं दधती वधूः सा पाथोजिनीव मधुपाञ्चितकोशयुग्मा । पङ्कास्य हंसमिथुना सरसीव रेजे लोलम्बचुम्बितगुलुच्छयुगा लतेव ॥ -लम्भ ३ पद्य ५८ उत्खातपकिलबिसाविव राजहंसौ शुभ्रौ सभृङ्गवदनाविव पदकोषौ । तस्याः स्तनौ हृदि रसैः सरसीव पूर्णे संरेजतुर्गवलमेचकचूचुकाग्रौ ॥ -सर्ग ६ श्लोक ८ (७) मध्यदेशश्चकोराच्याः शिशुना बलिना तदा। भक्त्वा वलिवयं राज्ञस्तापेनाभूत्सम गुरुः ॥ -लम्भ १ श्लोक ६० एकेन तेन बलिना स्वबलेन तस्या। ___ भक्त्वा वलित्रयमवर्धत मध्यदेशः ॥ ......... -सर्ग ६ श्लोक ७
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy