SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना ३६ (८) यथा यथा जीवकयामिनाशो। विवृद्धिमागाद्विलसत्कलापः । तथा तथावर्धत मोदवाधि रुटेलमूरव्यनिकायभनुः ।। -लम्भ ५ श्लोक ६६ (८) चित्रं किमतजिनयामिनी पति यथा यथा वृद्धिमनश्वरीमगात् । सीमानमुल्लङ्य तथा तथाखिलं प्रमोदवाधिजगदप्यपूरयन् ।। -सर्ग : श्लोक २ मनोजगेहस्य तदङ्गकस्य वक्षोजवप्रेण विराजितस्य । उरुद्वयं स्तम्भनिभं विरेजे प्रतप्तचामीकरचाररूपम् ॥ -लम्भ ३ श्लोक ५५ (१०) नासा तदीया मुखचन्द्रविम्बा द्विनिर्गलन्नव्यसुधोरुधारा। घनत्वमाप्तेव रदालिमुक्तामणी तुलायष्टिरिव व्यलासीत् ॥ -लस्भ ३ श्लोक ६४ (११) जनपक्षिबन्धाय पाशो किं वेधसा कृतौ। तत्कर्णावुत्पलच्याजाञ्जनकपक्षिरक्षिगौ ॥ -लम्भ ४ श्लोक ६६ उदञ्चदुच्चैः स्तनवप्रशालिन स्तदङ्गकन्दपविलासवेश्मनः । वरोरुयुग्मं नवतप्तकाञ्चनप्रपञ्चितस्तम्भनिभं व्यराजत ॥ -सर्ग २ श्लोक ४३ (१०) ललामलेखाशकलेन्दुनिर्गलत् सुधोरुधारेव घनत्वमागता । तदीयनासा द्विजरत्नसंहतेस्तुलेव कान्त्या जगदप्यतोलयत् ॥ -सर्ग २ श्लोक ४३ (१२) अभिसारिकामिवोच्चैःस्तनशिखरशोभितपत्ररचनामनेकविटपसंस्पृष्टपयोधरतटां चारामवीथीम् । -पृष्ठ ७७ कपोललावण्यमयाम्बुपल्वले पतत्सतृष्णाखिलनेत्रपत्रिणाम् । ग्रहाय पाशाविव वेधसा कृतौ तदीयको पृथुलांसचुम्बिनौ । -सर्ग २ श्लोक ५७ (१२) उच्चस्तनशिखोलासि पत्रशोभामदूरतः । वनाली वीचय भूपालः प्रेयसीमित्यभापत ॥ -सर्ग ३ श्लोक २२ अनेकविटपस्पृष्टपयोधरतटा स्वयम् । वदत्युद्यानमालेयमकुलीनत्वमात्मनः ॥ -सर्ग ३ श्लोक २४ वक्षःस्थलेष्वत्र चकोरचक्षुषों प्रियः प्रक्लप्ताः सुममालिका वभुः ।। अन्तःप्रवेशोद्यतशम्बरद्विपः सनातनास्तोरणमालिका इव । -लम्म ४ श्लोक १३ खजो विचित्रा हृदि जीवितेश्वरैः ___ समाहिताश्चारुचकोरचक्षुपाम् । तदन्तरेऽन्तविंशतो मनोभुवश्वकासिरे वन्दनमालिका इव ॥ -सर्ग १२ श्लोक ५४
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy