SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ६६ तुनोयो लम्भः बबूवरमिदं तुल्यवयोम्परिकुनम ।। सिद्धम्नानाम्भसा पूनमलंचक्रे महासनम् ।।४।। तावत्कोणताडितनिस्साणप्रमुग्वबादिवर बवाचालितदिक्तटे मारसतीपदनपुर रवानुकारिमधुरगानचतुर वाराङ्गनानर्तनविलसिते वन्दिजनलन्दोहमुखारविन्दमकरन्दायितविरुद्ध पदस-दानित शुभशुगुणगुम्फिते मुहूर्ते विद्याधरेश्वरः करेण शयकान्तिपरिवाशाकपल्लवतल्लजैः परिष्कृतमुखभागं कनककरकं वभार । राजा कराम्भोजविकासनाय सम्प्राप्तसूर गभसुवर्णकुम्भतः । न्यपाति धारा कुम्वीरहरते दीर्घ भवन्ताविह जीवतामिति ॥४॥ जग्राह पाणी कुरुवंशदीपो जीवन्धरः खेचरनन्दिनीं नाम । निमीलिताक्षश्च बभूव सौख्यं स्पर्शाहितं दृष्टुमिवान्तरङ्ग ।।४।। गन्धर्वदत्ता तत्पाणिस्वर्शन समजायत । वधूरिन्दुकरस्पर्शाञ्चन्द्रकान्तशिला यथा ।।४६।। योग्यस्थानेषु, विनिवेशिताभ्यामधिष्टापिताभ्याम्, ताभ्यां गन्धर्वदत्ताजीवन्धराभ्याम्, परिष्कृता सहिता शोभितेति यावत्, मणिदीपाश्च रत्नदीपाश्च मङ्गलद्रव्याणि च शुभपढार्थाश्चेति मणडीपमङ्गलद्रव्याणि तैः शोभिता समलडकुता, मणिवेदिका रत्नवितर्दिका, सुरदम्पतीभ्यां देवदेवीभ्यां संगता सहिता, रत्नसानीः सुमेरोस्तीव पार्श्वस्थलीव, व्यरोचत व्यशोभन । उपमा। वधूवरमिदमिति-बयश्च रूपञ्चेति त्रयोरूपे, तुल्ये च ते वयोरूपे चेति तुल्यवयोरूप मदृशावस्थासौन्दर्ये ताभ्यां परिष्कृतं सहितम, इ पूर्वान्. वधूश्च वरश्चानयोः समाहार इति वधूवरं जायापती, लिहस्नानस्य जिना भपेकम्याग्भो जलं तेन, पूतं पवित्रम्, महासनं महाविपरम्, अलंचक्रे शोभयामास, तस्योपर्युपबिवेशति भावः ॥४६!! तावदिति-तावत् तावता कालेन, कोणेन बाइनदण्डेन ताडितान्याहतानि निस्साणप्रमुग्वानि निस्सागप्रधानानि यानि वादिवाणि वाबानि तेषां रखेण शब्देन वाचालितानि मुग्वरितानि दिक्तटानि काष्टातीराणि यस्मिन्तस्मिन्, मारसत्या रतेः पदनृपुरागां चरणमारकाणां रवानुकारि शब्दानुकरणाल यन्मधुरगानं मनोहरसंगीतं तस्मिन् चतुरा दक्षा या वाराङ्गना वेश्यास्तासां नर्तनेन नृत्येन विलसितः शोभितस्तस्मिन्, बन्दीजनसंदोहस्य मागयजनसमूहस्य मुखारविन्दमकरन्दायितानि वदनवारिजकै मुमायितानि यानि विरुद्धपदानि स्तुतिपदानि तैः सन्दानितो व्याधस्तस्मिन् , शुभं श्रेयोऽस्येपामिति शुभंयवस्ते च ते गुणाश्चेति शुभंयुगुणास्तैगुम्फितः सहितस्तस्मिन् , मुहूते समये विद्याधरश्वरो गरुडवेगः, करेण हम्तेन, शयस्य हस्तस्य कान्तिपल्या दीषिकिसलयास्तै रिव, अशोकस्य बजुलस्य पल्लवतलजाः श्रेष्ठकिसलयास्तैः, परिष्कृतश्शोभितो मुग्वभागोऽप्रप्रदेशो यस्य तम्, कनककरकं सुवर्णभृङ्गारकम, बमार दधार। रान्नेति-राज्ञा गल्डवेगनृपण, कराम्भाजयोः पाणिपद्मयोर्विकासनं विहर्पणं तस्मै, संप्राप्तः समायातो यः सूरः सूर्यस्तस्यावामा यस्येति सम्प्राप्तमृराभः स चासो सुवर्णकुम्भश्च काञ्चनवलशश्च तस्मान्, इह लोके, भवन्तौ जायापती, दीर्घ चिरकालपर्यन्तम्, जीवतां जीविती भवताम् इति हेतोः, कुरुवीरस्य जीवन्धरस्य हस्तः पाणिस्तस्मिन् , धारा जलस्रोतः, न्यपाति निपातिता ॥४७॥ जग्राहेति--कुरुवंशस्य दीप इति कुरुवंशदीपः स्वबंशप्रकाशकः, जीवन्धरो विजयानन्दगः, तां वीणया विजिताम्, खेचरनन्दिनी विद्याधरपुत्रीम् । पाणौ हस्ते, जग्राह स्वीचकार, स्पर्शणामशेणाहितं समुत्पादितमिति स्पर्शाहितम्, सौख्यं सुखम्, अन्तरङ्ग चेतसि, दृष्टुमिवावलोकयितुमिब, निमीलिते अक्षिणी यस्य तथाभूतः कुडमलितलोचनश्च, अभूव-आसीत् । उत्प्रेक्षा ॥४८॥ गन्धर्वदत्तेति-गन्धर्वदत्ता तन्नामवती, वधूजाया, तस्य जीवन्धरस्य पाणिर्हस्तस्तस्य स्पर्श
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy