SearchBrowseAboutContactDonate
Page Preview
Page 817
Loading...
Download File
Download File
Page Text
________________ जमैयद्योतिका टीका प्र.३ २.३ तु.५१ द्वीपसमुद्रनिरूपण ७९१ अटूजोयणाई उड्ढें उच्चत्तेणं, मूले बारसजोयणाई विखंभणं, मज्झे अजोयगाइं विक्खंभेणं, उपि चत्तारि जोयणाई विक्खंभेणं, मूले वित्थिपणा, मज्झे संखित्ता, उप्पिं तणुया, गोपुच्छ संठाणसंठिया सव्ववइरामई अच्छा सहा लण्हा घडा स्ट्रा णीरया णिम्मला णिपंका निकंकडछाया सप्पमा लस्लिरीया समरीइया सउज्जोया पासादीया दरिसणिज्जा अभिरूवा पाडरूवा॥साणं जगती एकेणंजालकडएणं सव्वओ समंता संपरिक्खित्ता । से णं जालकडएणं अद्धजोयणं उडू उच्चत्तेणं, पंचधणुसयाई विक्खंभेणं, सव्वरयणामए अच्छे सण्हे लण्हे घट्टे णीरए णिम्मले णिप्पंके णिकंकडच्छाए सप्पभे सस्सिरीए समरीइए सउज्जोए पासादीए दरिलणिजे अभिरूचे पडिरूचे।सू०५१। छाया-कुत्र खलु भदन्त ! द्वीपसमुद्राः प्रज्ञताः ? कियन्तः खलु भदन्त ! द्वीपसमुद्राः प्रज्ञप्ताः ? कियन्महालयाः खलु भदन्त ! द्वीपसमुद्राः प्रज्ञप्ताः ? कि संस्थिताः खलु भदन्त ! द्वीपसमुद्राः मज्ञप्ताः ? किमाकारभावपत्यवताराः खल भदन्त ! द्वीपसमुद्राः पज्ञप्ता: ? जम्बूद्वीपादिका द्वीपा लवणादिकाः समुद्राः संस्थानत एकविधविधाना विस्तरतोऽनेकविधविधाना द्विगुणं द्विगुणं प्रत्युत्पद्यमानाः प्रयुत्पद्य मानाः प्रविस्तरन्तः २ अवमासमानवीच यो बहूत्पल २मकुमुदनलिनसुभगसौगन्धिकपुण्डरीक शतपत्रसहस्रपत्र प्रफुल्ल केसरोपचिताः मन्येकं प्रत्येक पावर वेदिका परिक्षिप्ताः प्रत्येकं प्रत्येकं वनपण्डपरिक्षिप्ताः अस्विन् तियग्लो केऽसंख्येयाः द्वीपसमुद्राः स्वयंभूरमणपर्यवसानाः प्रज्ञप्ताः श्रमणायुष्मन् ! तन्त्र ग्वलु जम्बूद्वीशे नामद्वीपो द्वीपसमुद्राणामाभ्यन्तरिकः सर्वक्षुद्रको वृत्तः तेलापूप संस्थानसं स्थिती वृत्तो रथचक्रवालसंस्थानसंस्थितो वृत्तः पुष्करकणिकाथानसंस्थितो वृत्तः परिपूर्ण चन्द्रसंस्थानसंस्थितः, एकं योजनशतसहस्रमाचामविष्यम्भेण त्रीणि योजनशन सहस्राणि षोडशशतसहस्राणि द्वे च सप्तविंशतियोजनशते त्रयः क्रोशाः, अष्टाशिं च धनु: शत त्रयोदशाङ्गुलानि अ‘गुटकं च किञ्चिद्विशेषाधिक परिक्षेपेग प्रज्ञप्तः । स खलु एकया जगत्या सर्वतः समन्ताद संपरिक्षिप्तः । सा ग्वल जगती अष्टयोजनानि ऊर्ध्वमुच्चत्वेन, मूले द्वादशयोजनानि किन्भेग, मध्येऽष्ट योजनानि विष्कम्भेण, उपरि चत्वारि योजनानि विशम्भेण, सूळे विस्तीर्णा मध्ये संक्षिप्ता उपरि तनुका गोपुच्छ संस्थानसंस्थिता सर्व वनमयी अच्छाउदक्ष्णा.
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy