SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ healfaका टीका प्र. ३ उ. ३ . ४५ देवस्वरूपवर्णनम् ७७ '' तव्यो यावदनुत्तरोपपातिकाः पञ्चविधाः प्रज्ञप्ताः तथवा- विजयवैजयन्त यावत् सर्वार्थसिद्धिकाः ते एते अनुत्तरोपपातिकाः कुत्र खलु भदन्त ! भवनवासिदेवानां भवनानि ज्ञतानि कुत्र ख भदन्त ! भवनवासिदेना । परिवसन्ति ? गौतम ! एतस्या रत्नप्रभायाः पृथिव्या अशीत्युत्तरयोजनशतसहस्रवाहल्यायाः, एवं यथा प्रज्ञापनायां यावत् भवनवासादिकाः अत्र खलु भवनवासिनां देवानां सप्तभवनकोटयः द्विसप्ततिभवनावास शतसहस्राणि भवन्तीत्याख्यातम्, वानि खलु भवनानि बहिर्वृत्तानि, अन्तः समचतुरस्त्राणि, अधस्तलभागेषु पुष्करकर्णिकासंस्थितानि, Heat भणितव्यो यथा स्थानादे यावत्मविरूपाणि । तत्र खल बहवो भवनवासिनो देवाः परिवसन्ति असुरा नागसुवर्णाश्च यथा मज्ञापनायां यावद्विहरन्ति । कुत्र खलु भदन्त । असुरकुमाराणां देवानां भवनानि प्रज्ञप्तानि पृच्छा एवं यथा प्रज्ञापना स्थानपदे यावद् विहरन्ति । कुत्र खलु भदन्त । दाक्षिणात्याना मसुरकु· मारदेवानां भवनानि पृच्छा' एवं यथा स्थानपदे यावच्वमरः, तथाऽसुरकुमारेन्द्रोऽसुरकुमारराजाः परिवसति यावद्विहरति । ०४५ || टीका- 'से किं तं देवा' अथ के ते देशः, देवानां भवनवासिभृतीनां कियन्तो भेदा भवन्तीति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'देवा चउन्विा पन्नचा' देवाश्चतुर्विधाः प्रज्ञयाः 'तं जहा' तथा 'भवणवासी' भवनवासिनो देवा', 'वाणमंदरा' वानव्यन्तराः वने भवा वानाः वानाश्च इस तरह संक्षेप और विस्तार से मनुष्यों का निरूपण करके अव देवों का निरूपण प्रारम्भ किया जाता है । 'से किं तं देवा ! - देवा चविवहा पत्ता' इत्यादि' सूत्र - ४३ || टीकार्थ- गौतमस्वामीने प्रभु से पूछा है-हे भदन्त ? देव कितने प्रकार के है ? उत्तर में प्रभु ने कहा है । 'गोयमा देवा चव्वहा पन्नत्ता' हे गौतम ? देव चार प्रकार के कहे गये है- 'तं जहा' जैसे 'भवणवासी, वाणमंतरा, जोसिया, वेवाणिया' भवन वाखी, वानव्यन्तर, ज्योतिઆ રીતે સક્ષેપ અને વિસ્તાર પૂર્વક મનુષ્યાનુ નિરૂપણુ કરીને હવે દેવાનુ નિરૂપણ કરવામાં આવે છે. 'से किं तं देवा ? देवा चउव्विा पण्णत्ता' त्याहि ટીકા”—આ વિષયમાં શ્રીગૌતમસ્વામીએ પ્રભુશ્રીને વિનમ્રભાવે પૂછ્યુ કે હું ભગવન્ દેવ કેટલા પ્રકારના કહેવામાં આવેલ છે ? આ પ્રશ્નના ઉત્તરમાં अनुश्री छु ! 'गोयमा ! देवा चउत्रिहा पण्णत्ता' हे गौतम | हे यार अठारना उडेवामां आवे छे, 'त' जहा' ते या प्रभो हो, 'भवणवासी, वाणम तरा जोइसिया, वैमानिया' भवनवासी, वान अन्तर, ज्योतिष्ठ ते वैभानि
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy