SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ नोवाभिगमस ते एते मनुष्या निरूपिताः, सम्पति-देवान् निरूपयितुमाह-'से किं तं देवा' इत्यादि, मूलम् ले किं तं देवा ? देवा चउब्बिहा पन्नत्ता तं जहा भवणवासी वाणमंतरा जोइसिया वेमाणिया। से किं तं भवणवासी ? भवणवासी दसविहा पन्नत्ता, तं जहा-असुरकुमारा जहा पण्णवणापदे देवाणं भेओ तहा भाणियवो जाव अणुत्तरोववाइया पंचविहा पन्नता तं जहा-विजयवेजयंत जाव सव्वट्ठसिद्धगा, से तं अणुत्तरोववाइया । कहि णं भंते ! भवणवासि देवाणं भवणा पन्नत्ता, कहि णं भंते ! भवणवासी देवा परिवसंति ? गोयमा ! इमीसे रयणप्पभा पुढवीए असी उत्तर जोयणसयसहस्स बाहल्लाए एवं जहा पण्णवणाए जाव भवणवासाइया, एत्थ णं भवणवासीणं देवाणं सत्त भवणकोडीओ बावत्तरि भवणावाससयसहस्सा भवतीति मक्खायं। तेणं भवणा बाहिं वट्टा, अंतो समचउरंसा, अहे पुक्खरकणिया संठाणसंठिया भवणबण्णओ भाणियत्वो जहा ठाणपदे जाव पडिरूवा। तत्थ णं बहवे भवणवासी देवा परिवसंति, असुरा णाग सुवण्णा य जहा पण्णवणाए जाव विहरति । कहिं गं भंते! असुरकुभाराणं देवाणं भवणा पन्नत्ता? पुच्छा एवं जहा पण्णवणा ठाणपदे जाव विहरति । कहिं णं भंते! दाहिणिल्लाणं असुरकुमारदेवाणं भवणा पुच्छा एवं जहा ठाणपदे जाव चमरे, तत्थ असुरकुमारिंदे असुरकुमारराया परिवसइ जाव विहरइ ॥सू०४५॥ छाया-अथ के ते देवाः ? देवाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-भवनवासिनो वानन्यन्तरा ज्योतिष्का वैमानिकाः । अथ के ते भवनवासिनः । भवनवासिनो दशविधाः प्रज्ञप्ताः, तद्यथा-असुरकुमाराः यथा प्रज्ञापनापदे देवानां भेदस्तथा भणि
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy