SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ ७१८ जीवाभिगम ते व्यन्तरा वानव्यन्तरदेवविशेषाः किल्विष देवा: 'जोहसिया' ज्योतिष्काःचन्द्रसूर्यादयः 'वेमाणिया' वैमानिकाः । चतुर्विधदेवेषु मध्ये प्रथमोपात्तभवनवासिदेवान् निरूपयितुं प्रश्नयन्नाह - 'से किं तं' इत्यादि, 'से किं तं भवणवासी' or a a Heater ? भवनवासिदेवानां कियन्तो भेदा इति प्रश्नः, भगवानाह - 'भवनवासी देवा दसविदा पन्नत्ता' भवनवासिनो देवाः दशविधा: - दशम कारकाः प्रज्ञप्ताः - कथिताः, दशविधत्वमेव दर्शयति- 'तं जहा ' तद्यथा - 'असुरकुमारा जहा पण्णवणापदे देवाणं भेदो तहा भाणियन्त्र' असुरकुमारा यथा प्रज्ञापना पदे - प्रज्ञापनायाः प्रथमे प्रज्ञापनापदे देवानां सर्वेषां भेदः तथा भणितव्यः, प्रज्ञापनायाः प्रथमपदानुसारेण भवनवासि प्रभृतिनां देवानां भेदोऽत्रापि वक्तव्यः, असुर-नाग - सुबर्ण-विद्यु- दग्नि- द्वीपो - दधि- दिशा - पवन - स्वनित कुमारपर्यन्तं षिक और वैमानिक 'सेकिं तं भवणवाली' हे भदन्त ? भवनवासी देव कितने प्रकार के है ! उत्तर में प्रभुश्री कहते है - हे गौतम' भवनवासी देव 'दविहा पन्नत्ता' दश प्रकार के कहे गये है' 'तं जहा' जैसे 'असुरकुमारा जहा पण्णवणा पदे देवाणं भेओ तहा भाणितव्वो जाव अणुत्तरोवाइया पंचविहा पण्णत्ता' असुर कुमार नागकुमार इत्यादि दश भेदों का वर्णन तथा वानव्यन्तरादि समस्त देवों के भेदों का वर्णन प्रज्ञापना सूत्र के प्रथम पद में पांच प्रकार के अनुत्तरोपपातिक देवों तक किया गया है । अतः वह सब वर्णन वहां से देख लेना चाहिये प्रज्ञापना के प्रथम पद् में भवन वासी देवों के दस भेद इस प्रकार से कहे गये है-असुर कुमार, सुपर्णकुमार, विद्युत्कुमार, द्वीपकुमार, उदधिकुमार, दिक्कुमार, पवनकुमार, स्तनितकुमार, १० ये दस भवन वासी देव है । प्रज्ञापना 'से किं तं भवणवासी' हे भगवन् भवनवासी हेवी टना प्रहारना डेवाभां આવ્યા છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે હે ગૌતમ ! ભવનવાસી वे 'दविहा पण्णत्ता' इस प्रारना हेवामां आवे छे. 'त' जहा' ते मा प्रमाणे छे 'असुरकुमारा जहा पण्णत्रणापदे देवाणं भेओ तहा भणितव्वो जाव अणुत्तरोववाइया पंचविहा पण्णत्ता' असुरकुमार नागकुमार विगेरे भी इस अठाરના ભવનપતિ દેવાનું વર્ણન તથા વાનભ્યન્તર વિગેરે સઘળા દેવાના ભેદોનુ વર્ણન પ્રજ્ઞાપના સૂત્રના પહેલા પદમાં પાંચ પ્રકારના અનુત્તરે પપાતિક દેવાના કથન સુધી કરવામાં આવેવ છે. તેથી તે સમસ્ત કથન ત્યાંથી ોઇ લેવું પ્રજ્ઞાપના સૂત્રના પહેલા પદમાં ભવનવાસી દેવાના દસ ભેદો આ રીતે કહેવામાં આવેલ છે. અસુર કુમાર ૧, નાગકુમાર ૨, સુવણુ કુમાર ૩, વિદ્યુત્ક્રમાર ४, अभिभार, दीपकुमार, अधिभार ७, हिदुभार ८, पवनडुभार .
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy