SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टीका प्र.३ उ.३ झु.४४ हयकर्णलीपनिरूपणम् - उत्तरपौरस्त्यादि चिदिकवरमान्ताद पत्येकं नव ना योजनशतानि लबालमुद्रमयगाह्य नवनवयोजनशतायामविष्कम्भाः पञ्चचत्वारिंशदधिकाप्टाविंशतियोजनशत. परिक्षेपाः पदमवस्वेदिका धनपण्ड समुल्लसित बायप्रदेशाः जम्बूदीपवेनिशान्तात् नवयोजनशरममाणान्तरा घनदन्तलष्टदन्तगूढ दन्त सुद्धदन्तनालानचत्वारो द्वोपा भवन्तीति । तथाहि-उल्कामु व द्वीपस्य परतो घनहन्तनामको द्वीपो भवति तथामेघमुख नामकद्वीपस्य परतो लष्टदन्तनामको द्वीपो भवति तथा-विद्युन्मुखनामक द्वीपस्य परतो गूढदन्तनामको बोयो भवति, तथा-विद्युदन्तनामक द्वीपस्य परतः शुद्धदन्तनामको द्वीपो भवतीति । अत्रैकोरुकादोना मन्तरद्वीपानामबाहनामायामविष्कम्भं च पदरी, सम्पति तेषां परिक्षेपपरिमाणं गायया प्रदर्शयति 'एयो. रुयपरिक्खेको' इत्यादि एकोपरिक्षेष इति एकोरुजादीनाम्-एकोरुकामापिक वैषाणिकनाङ्गोलिकानां चतुर्मा द्धोपानां प्रथमचतुष्कस्येत्यर्थः परिक्षेपः-परिधिः 'नवचेव सयाई अजगन्नाइ' नवचैव शतानि एकोनपञ्चाशानि, एकोनपञ्चा द्वीपों से आगे यथाक्रम ले उत्सर पौरस्त्यादि विदिशाओं की दर मात से नौ नौ सौ योजन लवण समुद्र में आगे जाने पर नौ नौ लौ योजन के लम्बे चौडे एवं आठाईस सौ पैतालीस-२८४५ योजन की परिधि वाले तथा पद्मवर वेदिका और वनखण्ड से मंडित याह्य प्रदेशों वाले घनदन्त, लष्टदन्त, गूढदन्त और शुद्धपन्त नाम वाले चार द्वीप है इस तरह उलझामुख से आगे नोसो भोजन लबण समुद्र में जाने पर घनदन्त द्वीप है. मेरमुखले आगे बालो योजन लक्षण समुद्र में जाने पर लष्टदन्त द्वीप है विद्युन्मुख से आगे नो भो योजन लक्षण समुद्र में जाने पर गूढदनल द्वीप है एवं विशुदत से आगे नौ ल योजन लवण समुद्र में जाने पर शुद्धदन्त द्वीप है। यह एकोकादि अन्तर द्वीपों की अवगाहना तथा आयाम विशम्भ कहकर अब उनका परिक्षेप कहते ચાર દ્વીપની આગળ કમાનસાર ઉત્તર પિરસત્યાદિ વિદિશાઓના ચરમાન્તથી નવસે નવસે જન લવણ સૈમદ્રમાં આગળ જવાથી નવસો નવ જન લખાઈ પહોળાઈ વાળા તેમજ ૨૮૪૫ અઠયાવીસ સે પિસ્તાળીસ જનની પરિધિવાળા તથા પાવર વેદિક તથા વનખંડથી સુશોભિત બાહ્ય પ્રદેશવાળા ઘનદત્ત, કષ્ટદત્ત. ગૂઢદન્ત અને શુદ્ધદન્ત નામના ચાર દ્વિીપ છે. એજ પ્રમાણે ઉલ્કામુખની આગળ નવસો ચેાજન લવણ સમુદ્રમાં જવાથી લષ્ટદન્ત દ્વીપ આવે છે. વિદ્ય—ખની આગળ નવસે જન લવણ સમુદ્રમાં જવાથી ગૂઢદત્ત દ્વીપ આવે છે. તથા વિદ્યતથી આગળ નવસે એજન લવણું સમુદ્રમાં જવાથી શુદ્ધ દન્તદ્વીપ આવે છે. આ પ્રમાણે એ કેમરૂક વિગેરે અન્તર કીપની અવગાહના તથા તેના
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy