SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ - - - - - जीवामिगमसूत्र मष्टौं, घनदन्तादीनां यावन्नवयोजनशतानि । एकोकपरीक्षेपो, नश्व शतानि, एकोनपञ्चाशत् । द्वादशपश्चषष्ठानि हयकर्णादीनां परिक्षेपः ॥१॥' आदर्शमुखा. दीनां पञ्चदशे काशीजानि योजनशतानि किञ्चिद्विशेषाधिकानि परिक्षेपेण । एवमे तेन क्रमेण उपयुज्य नेतव्यानि चत्वारि चत्वारि एकप्रमाणानि, नानात्वम् अब गाहनायाम, विष्कम्मः परिक्षेपः, प्रथमद्वितीयत्तीयचतुष्कानाम्, अग्रहो विष्कम्भः परिक्षेपो भणितः। चतुर्थ चतुष्के षड्योजनशतानि आयामविष्कम्भेण, अष्टादश सप्तनवतानि, योजनशतानि परिक्षेपेण । पञ्चमचतुष्के सप्नुयोजनशतानि आयामविष्कम्भेण, त्रयोद्वाविंशति योजनशतानि त्रयोदशोत्तराणि परिक्षेपेण । षष्ठचतुष्के अष्टयोजनशतानि, आयामविष्कम्भेण, पञ्चविंशतियोजनशतानि एकोनत्रिंशानि परिक्षेपेण । सप्तमचप्के नवयोजनशतानि आयामविष्कम्भेण, द्वे योजनसहस्रेऽष्ट पञ्चचत्वारिंशानि चोजनशतानि परिक्षेपेण । 'यस्य च यो विष्कम्भः, अवगाहस्तस्य तावत्कएव । प्रथमादीनां परिरयः, शेषाणां जानीहि अधिकस्तु ।।१ । शेषा यथा एकोरुकढीपस्य यावत् शुद्धदन्तद्वीपः, देवलोकपरिगृहीताः खलु ते मनुजगणाः प्राप्ताः श्रमणायुष्मन् ! कुत्र खलु भदन्त ! औत्तराणामेकोरुकमनुष्याणा मेको रुकवीशे नाम द्वीपः प्रज्ञप्त्तः ? गौतम ! जम्बूद्वीपे डीपे मन्दरस्य पर्वतस्योत्तरेण, शिखरिणो वर्षधरपर्वतस्योत्तरपौरस्त्यात् चरमान्ताव लवणसमुद्र त्रीणि योजनशतानि अग्राह्य एवं यथा-दाक्षिणात्यानां तयौतराणां भणितव्यम् । नवरं शिखरिणो पधरपर्वतस्य विदिशासु, एवं यावत् शुद्धदन्त द्वीप इति यावत् ते एते अन्तरद्वोपकाः ॥ अथ के ते अर्म भूमिकमनुष्याः ? अर्मभूमिकमनुष्याः त्रिंशद्विधाः प्रज्ञप्ताः, तद्यथा-रश्चमि माता, एवं यथा प्रज्ञापनापदे यावत् पश्च भिरुत्तरकुरूभिः. ते एते अकर्मभूमिकाः । अथ के ते कर्मभूमिका ? धर्मभूम्किा : पञ्चदशविधाः प्रज्ञप्ताः, तद्यथा-पञ्चभिर्भरतः पञ्चभिररस्तैः एञ्चभिर्महाविद है, ते समासतो द्विविधाः प्रज्ञप्ताः, तद्यथा-आर्या म्लेच्छाः, एवं यथा प्रज्ञापनपदे यावद ते एते आर्याः, ते एते गर्भव्युत्क्रान्तिकाः, ते एते मनुष्याः ॥मू०४४॥ टीका-'कहिण भने !' कुत्र खलु-कस्मिन् स्थाने खलु भदन्त ! 'दाहिणि हळाणं हयका मणुप्साणं' दाक्षिणात्यानाम् - दक्षिणदिवस्थितानाम्, अन्तरद्वीपा: 'कहिण भते ! दाहिणिल्लाणं हरकणमणुस्साणं हयव एणदीवे'-इत्यादि टीकार्थ-हे भदन्त । दक्षिण दिशा के हयकर्ण मनुष्यों का हयकर्ण नामका जीप कहां पर है अन्तर छीर छप्पन-५६ होते हैं उनमें अठाईप 'कहि ण भ ते दाहिणिल्ला णं हयकण्ण मणुस्वागं हयझण्णदीवे' या ટીકાર્થ–હે ભગવન દક્ષિણ દિશ ના હયકર્ણ મનુષ્યોને હયકર્ણ નામને દ્વીપ કયાં આવેલું છે? અંતર દ્વીપે ૫૬ છપ્પન હોય છે, તે પૈકી ૨૮ અઠયાવીસ
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy