SearchBrowseAboutContactDonate
Page Preview
Page 711
Loading...
Download File
Download File
Page Text
________________ ६८७ प्रमेयधोतिका टीका प्र.३ उ.३ सू.४३ हयकर्णद्वीपनिरूपणम् पण्णत्ते ? गोयमा ! जंबुद्दीवे दीवे मंदरस्त पव्वयस्स उत्तरेणं सिहरिस्स वासहरपव्वयस्स उत्तरपुरथिमिल्लाओ चरिमंताओ लवणसमुदं तिन्नि जोयणसहस्लाइं ओगाहित्ता, एवं जहा दाहिणिल्लाणं तहा उत्तरिल्लाणं भाणियव्वं । णवरं सिहरिस्त वासहरपव्वयस्ल विदिसासु एवं जाव सुद्धदंतदीवे ति जाव से तं अंतरदीवया ॥ से किं तं अकम्मलगमणुस्सा ? अकम्मभुमगमणुस्सा तीसविहा पन्नत्ता तं जहा-पंचहिं हेमवएहिं एवं जहा पण्णवणापदे जाव पंचहिं उत्तरकुरूहिं, लेतं अकम्म भूमगा। से किं तं कम्मभूमगा ? कम्मभूमगा पण्णरसविहा पन्नत्ता, तं जहा-पंचहिं भरहहिं पंचहि एरवएहिं पंचाहिं महाविदेहेहि, ते समासओ दुविहा पन्नत्ता, तं जहा-आरिया मिलेच्छा एवं जहा पण्णवणापदे, जाव सेत्तं आरिया, सेत्तं गमवकंतिया सेतं मणुस्सा ॥सू०४४॥ छाया-कुत्र खलु भदन्त ! दाक्षिणात्यानां हयगण मनुष्याणां हयकर्ण द्वीपो नाम द्वीपः प्रज्ञतः ? गौतम ! एकोरुकद्वीपस्य उसरपौरस्त्यार चरमान्तात् कवण समुद्रं चत्वारि योजनशतानि अवगाह्य अन्न खलु दक्षिणात्यानां इयकर्ण मनुष्याणां हयकर्णद्वीपो नाम द्वीपः प्रज्ञप्तः, चत्वारि योजनशतानि आयामविष्कम्भेण द्वादश योजनशतानि पञ्चषष्ठानि किञ्चिद्विशेपोनानि परिक्षेपेण, स खलु एकया पदव रवेदिकया, शेषं यथा एकोरुकाणाम् । कुत्र खल भदन्त ! दाक्षिणात्यानां गजकर्णमनुष्याणां पृच्छा, गौतम ! आभाषिक द्वीपस्य दक्षिणपौरस्त्यात चरमानतात लवणसमुद्रं चत्वारि योजनशतानि, शेष यथा-हयफर्णानाम् । एवं गोकर्ण मनुः याणां पृच्छा, वैषाणिक (वैशालिक) द्वीपस्य दक्षिणपाश्चात्यात् चरमान्तात् लवणसमुद्र चत्वारि योजनशतानि शेष यथा इयरर्णानाम् । शकुळीकर्णानां पृच्छ”, गौतम ! नाङ्गोलिक द्वीपस्योत्तरपाश्चात्यात् चरमान्ताद् ळवणसमुद्रं चत्वारि योजनशतानि, शेष यथा हयकर्णानाम्। आदर्शमुखानां पृच्छा, हगणद्वीपग्योतरपोरस्त्यात् चरमान्तात् पञ्चयोजनशतानि अवगाह्यात्र खल दाक्षिणात्याना मादर्शमुखमनुष्याणा मादर्शमुग्व द्वीपो नाम द्वीपः प्रज्ञाः, पञ्चयोजनशतानि बाया. मविष्कम्भेण, अश्वमुखादीनां पेट्शतानि, अर्श्वकर्णादीनां सप्त उल्का मुखादीना
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy