SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ 'प्रमेयधोतिका ठीका प्र.३ उ. ३.४२ पको० डिवडमर-फलहादिनिरूपणम् ६६५ इति वा कुड इति वा दगोदर इति वा अर्श इति वा अजीरग इति वा भगन्दर इति वा इन्द्रग्रह इति वा स्कन्दग्र इति वा कुमारग्रह इति वा, नागग्रह इति वा यक्षग्रह इति वा भूतग्रह इति वा उद्वेगग्रह इति वा धनुग्रह इति वा एकाहिकाग्रह इति वाहिक इति वा व्याधिकग्रह इति वा चतुरादिग्रह इति वा हृदयशूलमिति 'वा, मस्तकशूलमिति वा, पार्श्वशूलमिति वा कुक्षिशूलमिति वा योनिशुलमिति वा, ग्राममारी इति वा यावत् सनिवेशमारी इति वा, प्राणक्षय यावद् व्यसनभृतानार्यां इति वा ? नायमर्थः समर्थः, व्यपगतरोगातङ्का खलु ते मनुजगणाः प्रज्ञप्तः श्रमणायुष्मन् ।। अस्ति खल्ल भदन्त ! एकोरुक द्वीपे द्वीपे अतिवर्ष इति वा मन्दवर्ष इति वा सुवृष्टिरिति वा दुर्वृष्टिरिति वा उद्वाह इति वा प्रवाह इति दकोदभेदइति वादकोत्पलेति वा ग्रामवाह इति वा यावत् सन्निवेशवाद इति वा माणक्षय० यावद् व्यसनभृतानाय इति वा नायमर्थः समर्थः व्यपगतोदोपद्रवाः खलु ते मनुजगणाः प्रज्ञताः श्रमणायुष्मन् ! अस्ति खलु भदन्त ! एकोरुक द्वीपे द्वीपे भय आकर इति वा ताम्राकर इति वा शीसकाकर इति वा सुवर्णाकर इति वा रत्ना कर इति वा वाकर इति वा वसुधारेति वा हिरण्यवर्ष इति सुवर्णवर्ष इति वा वर्ष इति वा वज्रवर्ष इति वा आभरणदर्प इति वा पत्रवर्ष इति वा पुष्पवर्ष इति वा फळवर्ष इति वा चीजवर्ष इति वा माल्यवर्ष इति वा गन्धवर्ष इति वा वर्णव इति वा चूर्ग इति वा क्षीरदृष्टिरिति वा रत्नवृष्टिरिति वा हिरण्यवृष्टिरिति वा सुवर्णवृष्टिरिति वा तथैव यावद् चूर्णवृष्टिरिति वा, सुकाल इति वा दुष्काळ इति वा इति वा दुर्भिक्ष इति वा अल्पार्थ्यमिति वा महामिति वा क्रय इति वा महाविक इति वा सन्निधिरिति वा सञ्चय इति वा निधिरिति वा निधानमिति वा चिरपुराणमिति वा, महीणस्वामिकमिति वा प्रहीणसेतुकमिति वा प्रहीणमार्गमिति वा महीण गोत्रागारमिति वा यानि इमानि नामाकरनगर खेटकर्यट " द्रोणमुपाश्रमसंघ हम न्नवेशेषु सिंधाडकत्रिकचतुष्कचत्वरचत मुग्वमहायपथेषु नगर निर्धमनश्मशानगिरिकन्दरसच्छेलो पस्थानभवनगृहेषु संनिक्षिप्तानि तिष्ठन्ति ?, नायमर्थः समर्थः । एकोरुक द्वीपे खलु मदन्त ! द्वीपे महान कियन्तं कालं स्थितिः प्रज्ञप्ताः ? गौतम ! जघन्येन पल्योपमस्य अमरूपेयमागम् असं ख्येयभागेनोनकम् उत्कर्षेण परशेपमस्यासंख्येयभागम् । ते खलु भदन्त | मनुजाः कालमासे कालं कृत्वा कुत्र गच्छन्ति ? कुत्रोत्पद्यन्ते गौतम ! ते वल मनुजाः पण्मासावशेषायुष्का मिथुनकानि ममत्रन्ति, एकोनाशीति रात्रिं दिवानि मिथुनानि संरक्षन्ति संगोपयन्ति च संरक्ष्य संगोप्य उच्छ्वस्य निश्वस्य कामित्या वा जृम्भयित्वा अक्लिष्टा अन्यथिता अपरितापिताः सुखं सुखेन कालमासे कालं जी० ८४
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy