SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ जीवामिगम पहीणमग्गाइ वा पहीणगोत्तागाराइ वा जाइं इमाइं गामागरणगरखेडकब्बडमडंबदोणमुहपट्टणासमसंवाहसन्निवेसेसु सिंघाडगतिगच उक्चच्चर चउम्मुहमहापहपहेसु णगरणिद्धमणसुसाण गिरिकंदरसंतिसेलोक्ट्राणभवणगिहेसु सन्निक्खित्ताई चिटुंति ? नो इणटे समटे । एगोरुय दीवे गं भते ! दीवे मणुयाणं केव इयं कालं ठिई पण्णता ? गोयमा! जहन्नेणं पलिओवमस्स __ असंखेजइमागं असंखेनइभागेण ऊणगं उक्कोसेण पलिओवम___स्त असंखेजहभागं । ते णं भंते ! मणुया कालमासे कालं किच्चा कहिं गच्छंति कहिं उववजंति ? गोयमा! ते णं मणुया छम्मासा. ___ वसेलाउया मिहुणयाइं पसवंसि अउणासीइ राइं दियाई मिहुणाई सारक्खंति संगोविंति य, सारक्खित्ता संगोवित्ता उस्तसित्ता निस्सासित्ता कासित्ता छीइत्ता जंभइत्ता अकिट्टा अब्बहिया अपरियाविया पलिओवमस्ल असंखिजइभागं परियाविय सुहसुदेणं कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, देवलोय परिग्गहाणं ते मणुयगणा पण्णत्ता समणाउसो ! ॥सू० ४२॥ छाया-अस्ति खल खदन्त ! एकोरुक द्वीपे द्वीपे डिम्ब इति वा डमर इति वा कलह इति वा बोल इति वा क्षार इति वा वैरमिति वा विरुद्धराज्यामिति वा ?, नायपर्थः समर्थः 'व्यपगतडिम्बडमरकलहबोलक्षारवैरविरूद्धराज्याः खल्ल ते मनुज. गणाः प्रज्ञाः श्रपणायुष्मन् ! अस्ति खलु मदन्त ! एकोरुकद्वीपे द्वीपे महायुद्ध इति वा महासंग्राम इति वा महाशस्त्रनिपतनमिति चा महापुरुषसन्नाह इति वा महारूधिरपतनमिति वा नागवाण इति वा खेवाण इति वा तामसबाण इति वा नायमर्थः समर्थः व्यगतवेरानुबन्धाः खलु ते मनुज गणाः प्रज्ञप्ताः श्रमणायुष्मन् ! अस्ति खल भदन्त ! एकोहक द्वीपे द्वीपे दुर्भुनिक इति वा कुलरोग इति वा ग्रामरोग इति वा नगररोग इति वा मण्डलरोग इति वा शिरोवेदनेति वा अक्षिवेद. नेति वा, कर्णवेदनेति वा नासिकावेदनेति वा दन्तवेदनेति वा कास इति वा श्वास इति वा ज्वर इति वा दाह इति वा कच्छूरिति वा खसर इति वा कुष्ठ
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy