SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ अमेयद्योतिका टीका प्र.३ २.४ खरकाण्डादि धनोध्यादेोहल्यम् २३ पङ्कप्रभा, धूमप्रभा, तमः प्रभा तमस्तमःममा पृथिवीनामधो मागेऽपि धनोदध्यादयः सन्त्येवेति भावः ॥सू०३॥ __पृथिवीगत खरकाण्डादीनां, शेषकाकार शर्कराप्रभादि षट् पृथिवीगत घनोदध्यादीनां च बाहल्यं प्रतिपादयत्राह-'इमीसे णं भंते' इत्यादि, . मूलम्-इमीसे गं भंते! रयणप्पभाए पुढवीए खरकंडे केवइयं बाहल्लेणं पन्नत्ते ? गोयमा ! सोलल जोयणसहस्साई बाहल्लेणं पन्नत्ते ॥ इमीले णं भंते ! रयणप्पभाए पढवीए रयणकंडे केवइयं बाहल्लेणं पन्नत्ते ? गोयमा! एकं जोयणसहस्स बाहल्लेणं पन्नत्ते । एवं जाव रिटे। इसीसे णं भंते ! रयणप्पभाए पुढवीए पंकबहुले कंडे केबइयं बाहल्लेणं पन्नत्ते? गोयमा ! चउरालीइ जोयणसहस्लाइं बाहल्लेणं पन्नत्ते? इमीसे णं भंते ! रयणप्पभाए पुढवीए आवबहुले कंडे केवइयं बाहल्लेणं पन्नत्ते, गोयमा ! असीइ जोयणसहस्साई बाहल्लेणं पन्नत्ते । इमीसे णं भंते! रयणप्पभाए पुढवीए घणोदही केवइयं बाहल्लेणं पन्नत्ते ? गोयमा! वीलं जोयणसहस्लाई बाहल्लेणं पन्नत्ते। इमीसे णं भंते ! रयणप्पभाए पुढबीए घणवाए केवइयं बाहल्लेणं पन्नते ? गोयमा! असंखेज्जाई जोयणसहस्लाइं बाहल्लेणं पन्नत्ते । एवं तणुवाए वि ओवासंतरे वि। सकरप्पभाए णं भंते ! पुढवीए घणोदही केवइयं अधोभाग में, पङ्कप्रभा के अधोभाग में धूमप्रभा के अधोभाग में तमःप्रभा के अधोभाग में और तमस्तमः प्रभा पृथिवी के अधोभाग में भी इनका सदभाव है स्तू० ॥३॥ નીચેના ભાગમાં, વાલુકાપ્રભા પૃથ્વીના નીચેના ભાગમાં, પંકપ્રભા પૃથ્વીના નીચેના ભાગમાં, ધૂમપ્રભા પૃથ્વીના નીચેના ભાગમાં, તમઃપ્રભા પૃથ્વીના નીચેના ભાગમાં, અને તમસ્તમાં પ્રભા પૃથ્વીને નીચેના ભાગમાં પણ ઘનોદધિ વિગેરે ને સદુભાવ સમજ. એ સૂ. ૩ !
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy