SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ जीवामि गम । बाहल्लेणं पन्नत्ते ? गोयमा ! वीसं जोयणसहस्लाई बाहल्लेणं पन्नत्ते । सक्करपभाए घणवाए केवइयं बाहल्लेणं पन्नत्ते ? गोयमा ! असंखेज्जाई जोयणसहस्लाई बाहल्लेणं पन्नत्ते । एवं तणुवाए वि ओवा संतरे वि । जहा लक्करप्पभात् पुढवीए एवं जाव अहे सत्तमाए ॥ सू० ४ ॥ छाया - एतस्याः खलु भदन्त । रत्नप्रभायाः पृथिव्याः खरकाण्ड कियद् बाल्येन प्रज्ञप्तम् ? गौतम | पोडश योजन सहस्राणि बाहल्येन मनप्तम् । एतस्याः खलु भदन्त ! रत्नप्रभायाः पृथिव्याः रश्नकाण्ड' कियद् बाल्येन मतम् ? गौतम ! एकं योजनसहस्रं वाइल्येन प्रज्ञप्तम् एवं यावद्विष्टम् । एतस्याः खलु भदन्त ! रत्नममायाः पृथिव्याः पङ्क - बहुलं काण्ड कियद बाहल्येन मज्ञप्तम् ? गौतम ! चतुरशीति योजनसहस्राणि बाहल्येन प्रप्तम् । एतस्याः खल भदन्त ! रत्नमभा पृथिव्याः अवहुतकाण्डं कियद् वाहल्येन मज्ञप्तम् १ गौतम | अशीतियोजन सहस्राणि बाहल्येन प्रज्ञप्तम् । एतस्याः खलु भदन्त ! रत्नप्रभायाः पृथिव्याः घनोदधिः कियान् वाहव्येन मचप्तः ? गौतम ! विंशतिर्योजन सहस्राणि बाहल्येन प्रज्ञप्तः । एतस्याः खल भदन्त ! रत्नप्रभायाः पृथिव्याः वनवातः क्रियान् वाइल्येन प्रज्ञप्तः ? गौतम ! असंख्येयानि योजन सहस्राणि वाइल्येन प्रज्ञप्तः । एवं तनुत्रावोऽपि, अवकाशान्तरमपि । शकैरामसायाः खलु भदन्त । पृथिव्या घनोदधिः कियान बाहल्येन मज्ञप्तः ? गौतम ! विंशतिर्योजन सहस्राणि बाहल्येन प्रज्ञतः । शर्कराभायाः खलु मदन्त । पृथिव्याः बनवाः क्रियान् वहल्येन प्रज्ञतः १ गौतम ! असंख्येयानि योजन सरस्राणि वाइल्येन मनः । एवं तनुवातोऽपि, अवकाशान्तरमपि । यथा- शर्कराममायाः पृथिव्याः एवं याददधः सप्तम्याः ||१|| , २४ अब सूत्रकार रत्नप्रभा पृथिवी के खरकाण्ड आदि का तथा यांकी की एकाकार शर्करा प्रभा आदि छह पृथिवियों में रहे हुए घनोदधि आदि का बाहल्य-मोदपना कहते हैं 'इमी से णं भंते ! रयप्पभाए पुढवीए खरकंडे' इत्यादि હવે સૂત્રકાર રત્નપ્રભા પૃથ્વીના ખરકાંડ વિગેરેનું તથા બાકીની એકાકાર શકરાપ્રભા પૃથ્વી વિગેરે છ પૃથ્વીયેામાં રહેલા ઘનાદધિ વિગેરેનુ બાહુલ્ય અર્થાત્ વિસ્તારનુ” કથન કરે છે. 'इमीसे णं भंते! रयणप्पभाए पुढवीए सरकंडे' ४त्याहि
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy