SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. ३.३ प्रतिपृथिव्याः नरकावास संख्या निरूपणम् २१ पञ्चमः ५। ते एते महानरकाः तमस्तमाभिधावामधः सप्तम्यां पृथिव्यां ज्ञातव्याः । तत्र अधः सप्तम्यां पृथिव्यां ये कालादयो महानरकाः सन्ति तेषाममतिष्ठाननामक महानरको मध्ये वर्त्तते तस्य चतुर्दिक्षु अन्ये चत्वारो महानरकाः पूर्वादिदिक् क्रमेण भवन्ति । उक्तञ्श्च 'पुव्वेण होइ कालो अवरेणं अप्पट्ट महाकालो । रोरुदादिण पासे उत्तरपासे महारोख ' ॥१॥ छाया -- पूर्वेण भवति कालोऽपरेणापतिष्ठस्य महाकालः । रौरवो दक्षिणपार्श्वे उत्तरपा महारौरवः || १|| इतिच्छाया ॥ अस्या अर्थः- अप्रतिष्ठाननामक महानरकस्य तमस्वमा संबन्धिनः पूर्वभागे काल नामको महानरकः, तथा अप्रतिष्ठानस्य पश्चिममागे महाकालनामको महानरको भवति दक्षिणपार्श्वे रौरवः, उत्तरपार्श्वे महारौरवनामको महानरकः । सम्मति - प्रति पृथिवी घनोदध्यादीमस्तित्व प्रतिपादनार्थमाह- 'अस्थि णं भंते' इत्यादि, 'अस्थि णं भंते' अस्ति खल मदन्त ! 'इमी से रयणप्पभाए पुढवीए' में जो काल आदि महानरकावास हैं वे अप्रतिष्ठान नामक महानरक के पूर्व आदि दिशाओं में हैं - तदुक्तम् 'पुवेण होइ कालो अवरेणं अप्पट्ट महाकालो । रोरु दाहिणपात्रे उत्तरपासे महारोरू ||१|| • अप्रतिष्ठान नाम के महानरक की पूर्व दिशा में काल नाम नरका वास है । पश्चिम दिशा में महाकाल नामका नरकावास है । दक्षिणदिशा में रौरव नामका नरकावास है और उत्तर दिशा में महारौरव नामका नरकावास है ॥ १ ॥ अब सूत्रकार प्रत्येक पृथिवी में घनोदधि आदि के अस्तित्व का प्रतिपादन करते हैं - इस में गौतम ने प्रभुश्री से ऐस पूछा है- 'अस्थि णं કાળ વિગેરે જે મહાનરકાવાસો છે. તે અપ્રતિષ્ઠાન નામના મહાનરકની પૂ વિગેરે દિશાઓમાં છે તેજ કહ્યું છે 'पुवेण होई कालो, अवरेण अप्पट्टमहाकालो । रोख दाहिणपाचे, उत्तरपासे महारोरू ॥ १ ॥ અપ્રતિષ્ઠાન નામના મહાનરકની પૂર્વ દિશામાં કાળ નામના નરકાવાસ છે. પશ્ચિમદિશામાં મહાકાળ નામના નરકાવાસ છે. દક્ષિણ દિશામાં કૌરવ નામના નરકાવાસ છે. અને ઉત્તર દિશામાં મહારૌરવ નામના નરકાવાસ છે. ।।૧।। હવે સૂત્રકાર દરેક પૃથ્વીમાં ઘનાદધિ વિગેરેના અસ્તિત્વનુ' પ્રતિપાદન ४रे छे. आमां गौतम स्वामी असुने येवु छे छे है 'अत्थि णं संवे ! इमीसे
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy