SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ जीवाभिगम सूत्रे २० 'तिष्णिय हवंति' त्रयो भवन्ति 'पंचूणसय सहस्सं' पञ्चोनशतसहस्रम् 'पंचेच अणुत्तरा परगा' पश्चैवानुत्तरा नरकाः, तथाहि - रत्नप्रभार्या त्रिंशच्छतसहस्राणि नरकावासाः १। शर्करामभायाम् पञ्चविंशतिः शव सहस्राणि नारकावासाः २ । वालुकाममार्यां पञ्चदशशतसहस्राणि नरकावासाः । पङ्कममार्या दशशतसहस्राणि नारकावासः ४ धूमप्रभायां त्रीणिशत सहस्राणि नारकावासा भवन्ति ५ तमः प्रभायां पश्चनमेकं शतसहस्रं निरयावासा भवन्ति ६ अनुत्तरा नरकाः पञ्चैत्र भवन्ति । तत्राधः सप्तम्यां पृथिव्यां पञ्च अनुत्तरा नरकाः महानरकाः सन्ति, इति गाथार्थ : 'जाव आहे सत्तमाए ' यावदधः सप्तम्याम् यावत्पदेन शर्करामभायां बालुकाप्रभायां पङ्कप्रभार्यां धूममायां तमःमभायाम् अधः सप्तम्यां तमस्तमः प्रभायां पूर्वोक्तगाथानुसारेण नरकावासा विज्ञेयाः । अत्राधः सप्तम्यां नारकपृथिव्याम्, 'पंच अणुत्तरा महामहालया महाणरगा पन्नत्ता' पञ्चानुत्तरा महमहालया महानरकाः प्रज्ञप्ताः - कथिताः, 'तं जहा ' तद्यथा 'काले कालनामकः प्रथमः ' महाकाले' महाकालनामको द्वितीयः, 'रोरुए' रौरवः - रौरव नामक स्तृतीयः, 'महारोरुए' महारौ श्रुतुर्थ' 'अप्पट्टाणे' अप्रतिष्ठान नामकः प्रभा में पन्द्रह लाख नरकावास हैं चतुर्थ पङ्कमभा पृथिवी में दशलाख नरकवास हैं। पंचमी पृथिवी - धूमप्रभा पृथिवी में तीनलाख नरकावास हैं। छठी-तमः प्रभा पृथिवी में पांच न्यून एकलाख नरकावास हैं । सातवीं पृथिवी में अधः सप्तम पृथिवी में अनुत्तर नरक पांच ही होते हैं । 'जाव अहे सत्तमाए' यावत् अधः सप्तमी पृथिवी में पाँच अनुत्तर महानरकावास कहे गये है । ये पांच अनुत्तर नरकावास बहुत ही अधिक विस्तारवाले हैं इनके नाम इस प्रकार से हैं - 'काले' १ काल, ' महाकाले' २ महाकाल, 'शेरुए' रौरव ३, 'महारोरुए' ४ महारौरव और पांचवां 'अप्पतिहाणे' अप्रतिष्ठान ये पांच अनुत्तर महानरकावास सातवीं पृथिवी में होते हैं । अवस्तन पृथिवी - પ્રભા પૃથ્વીમાં પંદર લાખ નરકન્નાસે છે, પાચમી ધૂમપ્રભા પૃથ્વીમાં ત્રણ લાખ નરકવાસા છે. છઠ્ઠી તમઃપ્રભા નામની પૃથ્વીમાં પાચ કમ એકલાખ નરકવાસે छे. सातभी अधःसप्तभी पृथ्वीमां यांय अनुत्तर नरवासी छे, 'जाव 'असत्तमाए ' यावत् अधः सप्तभी पृथ्वीमां यांय अनुत्तर भड्डा नरडावासी કહેલા છે. આ પાંચ અનુત્તર નકાવાસેા ઘણા વધારે વિસ્તાર વાળા છે, તેના नाभेो या अभाचे छे. 'काले' अस १ 'महाकाल' भडाअण, २, 'रोरुए' शैश्व 3, 'महारोरूप' भडारौर, मने ययिभु' 'अप्पतिठाणे' अप्रतिष्ठान थ, मा પાચ અનુત્તર મહાનરકાવાસ સાતમી પૃથ્વીમા હાય છે. અધસ્તન પૃથ્વીમાં
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy