SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ जीवामिगमसूत्रे टीका--' इमीसे णं भंते!' एतस्याः ख भदन्त ! 'स्यणप्पभाए पुढवीए' रत्नमभायाः पृथिव्याः 'उवरिल्लाओं चरिताओ' उपरितनाव चरमान्यात् । देशावस्थितभागात्- रत्नमभाया पारम्भभागादित्यर्थः 'हेठिल्ले चरिमंते' अधस्तनः अधोभागविद्यमान थरमान्तः रत्नभाया अन्तिम भाग इत्यधी 'ए' एतत् खलु एतयोर्द्वयोश्वरमान्तयोर्मध्यक्षेत्ररूपम् एतदिति अन्तरस्य विशेषम् अतः पुंम्ल निर्दिष्टस्यापि नपुंसकत्वेन विपरिणामः सूत्रे तु यत्वात् पुलिङ्गनिर्देश: 'केवयं अवाहाए' कियत् अबाधया अन्तरत्व व्याघातरूपया 'अंतरे पन्नत्ते' अन्तरं व्यवधानं प्रज्ञप्ते कथितम् रत्नप्रभौया आदि भागा दन्तभागः कियद्दुरे भवतीति प्रश्नः भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम | 'असी उत्तर जोयणसय सहस्ते' अशीत्युत्तरं योजनशतसहस्रं - अशीति सहस्राधिक लक्षयोजनम् (१८००००) अवाधया 'अंतरे' अन्तरम् आद्यन्तभागयोर्व्यवधानम् 'पन्नत्ते' प्रज्ञप्तं कथितम् ॥ सामान्यतो रत्नमभायामुपरितनाथस्तनचरमान्तयो मध्येऽन्तरं पद विशेषतोऽस्याः काण्डत्रयस्याऽन्तरं दर्शयितुमाह- 'हमी से णं , ११४ 'इमीसे णं भंते ! रणपभाए पुढबीए'- इत्यादि । टीकार्थ- गौतम ने इसमें प्रभु से ऐसा पूछा है- हे भदन्त ! इस रत्नप्रभा पृथिवी के उपरितन चरमान्त से नीचे का जो वरमान्त है वह कितना दूर है ? उत्तर में प्रभु कहते हैं - 'गोधमा । असी उत्तर जोयण सपलहस्से अवाधार अंनरे पनन्ते' हे गौतम! रत्नप्रभा पृथिवी के उपरित चरमान्त से नीचे का जो चरान्त है वह एक लाख अस्सी हजार योजन दूर है अर्थात् एक लाख अस्सी हजार योजन का बाल्य पिण्ड है । इस प्रकार से सामान्य रूप में रत्नप्रभा के उपरितन और अधस्तन चरमान्तों में अन्तर प्रकट कर अब विशेष रूप से इसके 'इमीसे णं ते । रयणभाष पुढवीए' इत्याहि ટીકા –ગૌતમસ્વામીએ આ સૂત્ર દ્વારા પ્રભુને એવું પૂછ્યુ છે કે હે ભગવન્ આ રત્નપ્રભા પૃથ્વીના ઉપરિતન ચરમાન્તથી નીચેના જે ચરમાન્ત છે તે કેટલેા विशाण हे ? या प्रश्नना उत्तम प्रभु गौतमस्वामीने हे छे 'गोयमा ! असी उत्तर जोयणसहस्सं अवाधार अंतरे पण्णत्ते' हे गौतम | रत्नप्रभा पृथ्वीना ઉપરના ચરમાન્તથી નીચેને જે ચરમાન્ત છે, તે એક લાખ એ’સી હજાર ચેાજનની વિશાળતાવાળે છે અર્થાત્ એક લ ખ એંસી હજારના તે માહત્ય પિ’ડ ४. આ પ્રમ છે. સામાન્ય પણાથી રત્નપ્રભાના ઉપરિતન અને અધસ્તન ચરમાન્તાનુ અંતર તવી ને હવે વિશેષ માંતર પ્રગટ કરે છે, આામાં ગૌતમસ્વામીએ પ્રભુને એવુ પૂછ્યું છે કે પ્રકાર થી તેના ત્રણ કાંડાનું
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy