SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ २.१० प्रतिपृथिव्याः उपर्यधस्तनचरमान्तयोरन्तरम् ११३ रत्नपभायाः पृथिव्या उपरितनात् चरमान्तात् वज्रस्य काण्डस्याधस्तनश्वरमान्त: एतत्खल अबाधया अन्तरं प्रज्ञप्तम् ? गौतम ! द्वे योजनसहरी अबाधया अन्तरं माप्तम् । एवं यावद्रिष्टस्योपरित नश्वरमान्तः पञ्चदशयोजनसहस्राणि, अधस्तनवरमान्तः षोडशयोजनसहस्राणि । एतस्याः खलु भदन्त ! रत्नपभायाः पृथिव्याः उपरितनात् चरमान्तात् पङ्गबहुलस्य काण्डस्योपरितनश्वरमान्तः एतत् खल्ल कियद् अबाधया अन्तर प्रज्ञप्तम् ? गौतम ! षोडशयोजनसहस्राणि अबाधया अन्तरं प्रज्ञप्तम् । अधस्तनश्वरमान्न एकं योजनशतसहस्त्रम् । अबहुलस्योपरितन. श्वरमान्त एकं योजनशतसहस्रम्, अधस्तनश्वरमान्त: अशीत्युत्तरं योजनशतसहस्रम्। घनोदधेरुपरितनश्वरमान्तः, अशीत्युत्तरयोजनसहसम्. अघस्तनश्वरमान्तो द्वे योजना शतसहस्से । एतस्याः खलु भदन्त ! रत्नपभायाः पृथिव्या उपरितनाच्चरमान्तात् घनवातस्योपरितनश्वरमान्तो वे योजनशतसहस्र, अधस्तनश्वरमान्तः असंख्येयानि योजनशतसहस्राणि । एतस्याः खलु भदन्त ! रत्नप्रभाया पृथिव्या उपरितनावरमान्तात् तनुवातस्य उपरितनश्वरमान्तः, असंख्येयानि योजनशतसहस्राणि । अवधिया अन्तरम्, अधस्तनोऽपि असंख्पेयानि योजनसहस्राणि एचमवकाशान्तरमपि । द्वितीयायाः खलु भदन्त ! पृथिव्या उपरितनात् चरमान्तात् अधस्तनश्वरमान्तः, एतत् खलु कियदबाधया अन्तरं प्रज्ञप्तम् ? गौतम ! द्वात्रिंशदुत्तरं योजनशतसहस्रम् अबाधया अन्तरं प्रज्ञप्तम् । शर्करामभायाः पृथिव्या उपरितनास्चरमा. न्तात् घनोदधेरधस्तनश्वरमान्तो द्विपश्चाशदुत्तरं योजनशतसहस्रमबाधया घनवातस्यासंख्येयानि योजनशतसहस्राणि यज्ञप्तानि एवं यावदवकाशान्तरस्यापि यावदधः सप्तम्याः । नवरं यस्याः यद् वाहल्यं तेन घनोदधिः संवन्धयितव्यो बुद्धया । शर्करामभाया अनुसारेण घनोदधि सहितानामिदं प्रमाणम् । बालुका भभाया अष्टचत्वारिंशदुत्तरं योजनशतसहस्रम् ३ पङ्कमभायाः पृथिव्या श्चत्वारिंशदुत्तरं योजनशतसहस्रम् ४, धूमपभायाः पृथिव्या अष्टत्रिंशदुत्तरं योजनसहस्रम् ५ तमःप्रभायाः पृथिव्याः पत्रिंशदुत्तरं यं जनशनर हस्रम् ६ अधः सप्तम्याः पृथिव्या अष्टाविंशत्युत्तरं योजनशतसहस्रम् ७ । यावदधः सप्तम्या: खल भदन्त ! पृथिव्या उपरितनाच्चरमान्तात अवकाशा न्तरस्याधस्तनश्वरमान्तः कियद् अवाधया अन्तरं प्राप्तम् ? गौतम ! असंख्येयानि योजनशतसहस्राणि अब धया अन्तरं प्रज्ञप्तम् ॥१०॥ अब सूत्रकार प्रत्येक पृथिवी के विभाग से उपरितन अधरतन घरमान्त का अन्तर प्रतिपादन करते हैं હવે સૂત્રકાર દરેક પૃથ્વીના વિભાગ પૂર્વક ઉપરિત–ઉપરના અધસ્તન, અને ચરમાન્ડના અંતરનું પ્રતિપાદન કરે છે जो० १५
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy