SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ___ ७८ जैनागमों मे स्याद्वाद सङ्कल्पवधादेव च निवृत्तोऽसौ, न चैप तस्य संपन्न इति नासावतिचरति व्रतं ॥ मूलम्-से गुणं भंते ! मव्यपाणेहि सव्वजीवेहिं सव्वसत्तेहिं पञ्चवखायमिति वदमाणस्स सुपञ्चक्खायं भवति दुपञ्चक्खायं भवति, गोयमा । जस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं पञ्चकवायमिति वयमाणस्स णो एव अभिसमन्नागयं भवति इमे जीवा इमे अजीवा इमे तसो इमे थावरा तस्स ण सव्वपाणेहिं जाव सचमत्तेहिं पच्चकवायमिति वदमाणस्स णो सुपञ्चक्खायौं भवति दुपच्चक्खायं भवनि एवं खल से दुपञ्चरवाई सब्चपाणे जाव मव्वसत्तेहिं पञ्चकवायमिति वदमाणो नो सच्च भासं भासइ मोस भासभामइ, एव खल से मुसावाई सव्वपाणेहि जाव सव्वसहिं तिविह तिविहेणं असंजयविरयपडिहयपच्चक्खायपावकम्मे सकिरिए असंबुडे एगंतदडे एगतबाले यावि भवति, जस्स णं सव्वपाणे जाव सव्वसत्तेहि पञ्चक्खायमिति वदमाणस्स एव अमिसमन्नागय भवइ-इमे जीवा इमे अजीवा इमे तसा इमे थावग तस्स णं सव्वपाणेहि जाव सब्बसनहिं पञ्चखायमिति बदमाणस्स सुपच्चक्खायं
SR No.010345
Book TitleJainagamo me Syadvada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages289
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy