SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३५८ तत्याचं-मूत्र तृतीयोऽध्यायः रत्नशकंरावालुकापकधूमतमोमहातम:प्रभाभूमयो धनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोऽध:पृथुतराः ॥१॥ तासु नरकाः ॥२॥ नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रिया: ॥३॥ . . . परस्परोदीरितदुखाः ॥४॥ संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः ॥५॥ तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिशत्सागरोपमाः सत्वानां परा स्थिति: ॥६॥ जम्बूद्वीपलवणादयः शुभनामानो द्वीपसमुद्रा: 11७11 द्विििवष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ||८| तन्मध्ये मेरुनाभिर्वृ त्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः ॥६L . तत्र भरतहैमवतहरिविदेहरम्यकहरण्यवतैरावतवर्षाः क्षेत्राणि ॥१०॥ तद्विभाजिनःपूर्वापरायता हिमवन्महाहिमवन्निपधनीलरुक्मिशिखरिणो वर्षधरपर्वताः ॥११॥ द्विर्धातकीखण्डे ॥१२॥ पुष्कराधे च ॥१३॥ प्राङमानुपोत्तरान् मनुष्याः ॥१४॥ आर्या म्लेच्छाश्च ॥१॥ भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरुत्तरकुरुभ्यः ।।१६।। नस्थिती परापरे त्रिपल्योपमान्तमुहूर्ते ॥१७॥ तिर्यग्योनीनां च ||१८||
SR No.010329
Book TitleJainagam Pathmala
Original Sutra AuthorN/A
AuthorAkhileshmuni
PublisherSanmati Gyan Pith Agra
Publication Year1974
Total Pages383
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy