SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थ सूत्र सम्मूर्छनगर्भोपपाता जन्म ||३२|| सचित्तशीत संवृताः सेतरा मिश्राश्चैकशस्तद्योनयः ||३३|| जराखण्डपोतजानां गर्भः ||३४|| नारकदेवानामुपपातः ||३५|| शेषाणां सम्मूर्छनम् ||३६|| औदारिकवै क्रियाऽऽहारकतैजसकार्मणानि शरीराणि ||३७|| परं परं सूक्ष्मम् ||३८|| प्रदेशतोऽसंख्येयगुणं प्राक् तैजसात् ||३६|| अनन्तगुणे परे ||४०| अप्रतिघाते ||४| अनादिसम्बन्धे च ॥४२॥ | सर्वस्य ||४३|| तदादीनि भाज्यानि युगपदेकस्याचतुर्भ्यः || ४४ ।। निरुपभोगमन्त्यम् ।।४५ ॥ गर्भसम्मूर्छनजमाद्यम् ॥४६॥ | वैकियमोपपातिकम् ||४७|| 'लब्धिप्रत्ययं च ॥ ४८ ॥ शुभं विशुद्धमव्याघाति चाहारकं चतुर्दशपूर्वधरस्यैव ॥ ४६ ॥ नारकसम्मूछिनो नपुंसकानि ॥५०॥ न देवाः ||५१|| औपपातिकचरमदेहोत्तमपुरुषाऽसंख्येयवर्षायुषोऽनप वर्त्यायुषः ||५२|| ३५७
SR No.010329
Book TitleJainagam Pathmala
Original Sutra AuthorN/A
AuthorAkhileshmuni
PublisherSanmati Gyan Pith Agra
Publication Year1974
Total Pages383
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy