SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ तत्वार्थ सूत्र चतुर्थोऽध्यायः 'देवाश्चतुर्निकायाः ॥ १॥ तृतीयः पीतलेश्यः ||२| दशाष्टपञ्चद्वादश विकल्पाः कल्पोपपन्नपर्यन्ताः ||३|| इन्द्रसामानिक त्रायस्त्रिंशपारिषद्यात्मरक्षलोकपालानीक प्रकीर्णका भियोग्य किल्विषिकाश्चैकशः ||४|| त्रयस्त्रिंशलोकपालवर्ज्या व्यन्तरज्योतिष्काः ||५|| पूर्वोन्द्राः ||६|| पीतान्तलेश्याः ॥७ll कायप्रवीचारा आ ऐशानात् ||८|| शेषाः स्पर्शरूपशब्दमनःप्रवीचाराद्वयोर्द्वयोः ||६|| परेऽप्रवीचाराः ||१०|| भवनवासिनोऽसुरनागविद्य त्सुपर्णाग्निवातस्तनितोदधिद्वीप दिक्कुमाराः ||११||. व्यन्तराः किन्नर किंपुरुष महोरगगान्धर्वयक्षराक्षस ३५८ → वहिरवस्थिताः ॥१६॥ वैमानिकाः ||१७|| कल्पोपपन्नाः कल्पातीताश्च ||१८|| भूत पिशाचाः ||१२|| ज्योतिष्काः सूर्याश्चन्द्रमसो ग्रहनक्षत्रप्रकीर्णतारकाश्च ||१३|| मेरुप्रदक्षिणा नित्यगतयो नृलोके ||१४|| तत्कृतः कालविभागः ||१५|| उपर्युपरि ||१२|| सोधमै शानसानत्कुमारमाहेन्द्र ब्रह्मलोक - लान्तकमहाशुक्रसह
SR No.010329
Book TitleJainagam Pathmala
Original Sutra AuthorN/A
AuthorAkhileshmuni
PublisherSanmati Gyan Pith Agra
Publication Year1974
Total Pages383
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy