________________
१८८
उत्तरायणं
तं ठाणं सासयंवासं लोगग्गंमि दुरारुहं । जं संपत्ता न सोयन्ति भवोहन्तकरा मुणी ।। ८४ ॥ साह गोयम ! पन्ना ते छिन्नो मे संसओ इमो। नमो ते संसयाईय ! सबसुत्तमहोयही ! ॥ ८५ ॥ एवं तु संसए छिन्ने केसी घोरपरक्कमे । अभिवन्दित्ता सिरसा गोयमं तु महायसं ।।८६ ।। पंचमहन्वयधम्म पडिवज्जइ भावओ। पुरिमस्स पच्छिमंमी मग्गे तत्थ सुहावहे ।। ८७ ॥ केसीगोयमओ निच्चं तम्मि आसि समागमे । सुयसीलसमुक्करिसो महत्थऽत्थविणिच्छओ ।। ८८ ।। तोसिया परिसा सव्वा सम्मग्गं समुवटिया। संथुया ते पसीयन्तु भयवं केसिगोयमे ॥८६॥
-त्ति वेमि ।।