SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ बाइसमं अज्झयणं धिरत्थु ते जसोकामी ! जो तं जीवियकारणा । वन्तं इच्छसि आवेउं सेयं ते मरणं भवे ।। ४२ ।। अहं च भोयरायस्स, तं च सि अन्धगवहिणो । मा कुले गन्धणा होमो संजम निहुओ चर ॥ ४३ ॥ इतं काहिति भावं, जा जा दिच्छसि नारिओ । वायाविद्धो व्व हो अट्टिअप्पा भविस्ससि ॥ ४४ ॥ गोवालो भण्डवालो वा जहा तद्दव्वऽणिस्सरो । एवं अणिस्सरो तं पि सामण्णस्स भविस्ससि ।। ४५ ।। कोहं माणं निगिण्हत्ता, मायं लोभं च सव्वसो । इन्दियाई वसे काउं अप्पाणं उवसंहरे ॥ ४६ ॥ तीसे सो वयणं सोच्चा, संजयाए सुभासियं । अंकुसेण जहा नागो धम्मे संपडिवाइओ ॥ ४७ ॥ मणगुत्तो वयगुत्तो कायगुत्तो जिइन्दिओ । सामण्णं निच्चल फासे, जावज्जीवं दढव्वओ ॥ ४८ ॥ उग्गं तवं चरित्ताणं, जाया दोण्णि वि केवली । सव्वं कम्मं खवित्ताणं, सिद्धि पत्ता अणुत्तरं ॥ ४६ ॥ एवं करेन्ति संबुद्धा, पण्डिया पवियक्खणा । विणियदृन्ति भोगेसु, जहा सो पुरिसोत्तमो ॥ ५० ॥ --fa af 11 १७६
SR No.010329
Book TitleJainagam Pathmala
Original Sutra AuthorN/A
AuthorAkhileshmuni
PublisherSanmati Gyan Pith Agra
Publication Year1974
Total Pages383
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy