SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ चउदसमं अज्झयणं १३१ वेया अहीया न भवन्ति ताणं भुत्ता दिया निन्ति तमं तमेणं । जाया य पुत्ता न हवन्ति ताणं __ को णाम ते अणुमन्नेज्ज एयं ।। १२ ।। खणमेत्तसोक्खा वहुकालदुक्खा ..पगामदुक्खा अणिगामसोक्खा । संसारमोक्खस्स विपक्खभूया . खाणी अणस्थाण उ कामभोगा ।। १३ ।। परिव्वयन्ते अणियत्तकामे अहो य राओ परितप्पमाणे । अन्नप्पमत्ते . धणमेसमाणे . पप्पोति मच्चु पुरिसे जरं च ॥ १४ ॥ इमं च मे अत्थि इमं च नत्थि ___ इमं च मे किच्च इमं अकिच्चं । तं एवमेवं . 'लालप्पमाणं हरा हरंति त्ति कहं पमाए ? ।। १५ ।। धणं पभूयं सह इत्थियाहिं सयणा तहा कामगुणा पगामा । । तवं कए तप्पइ जस्स लोगो तं सव्व साहोणमिहेव तुभं ।। १६ ।। धणेण किं धम्मधुराहिगारे सयणेण वा कामगुणेहि चेव । समणा भविस्सामु गुणोहधारी . वहिविहारा अभिगम्म भिक्खं ।। १७ ।।
SR No.010329
Book TitleJainagam Pathmala
Original Sutra AuthorN/A
AuthorAkhileshmuni
PublisherSanmati Gyan Pith Agra
Publication Year1974
Total Pages383
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy